Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 230
________________ R श्री उ०१ भगवस्सेवितप्रकटाचारदर्शनम् । 'विहति-द्विविधं द्विप्रकारं किं ? तत् कर्म, तच्चेर्याप्रत्ययं साम्परायिकं च, तद् द्विविधमपि, 'समिच्च 'ति-समेत्य-ज्ञात्वा | पाचारा- मेधावी क्रियां संयमानुष्ठानरूपां कर्मोच्छेत्री, 'अक्खायमणे लिसंत्ति-अनीदृशीं अनन्यसदृशीं पाख्यातवान् । 'आयाणखदीपिकामा | सोय 'त्ति-आदीयते इत्यादानं कर्म, आदानं च तच्च श्रोतः आदानश्रोतस्तद् ज्ञात्वा तथाऽतिपातश्रोतच, उपलक्षणार्थत्वा दस्य मृषावादादिकमपि ज्ञात्वा, तथा योगं च मनोवाक्कायलक्षणं दुष्प्रणिहितं सर्वशः-सर्वैः प्रकारैः कर्मबन्धायेति ज्ञात्वा क्रियां-संयमलक्षणामाख्यातवान् । कि॥ २२६॥ “अइवत्तियं अणाउदि सयमन्नेसि अकरणयाए। जस्सिस्थिओ परिन्नाया सव्वकम्मावड़ा उ से अदक्खु ॥ ५८ ।। अहाकडं &ान से सेवे सव्वसो कम्म अदक्खू । जं किंचि पावगं भगवं तं अकुव्वं वियडं मुञ्जित्था ॥ ५९॥णो सेवइ य परवत्थं परपाए वी से न भुञ्जित्था । परिवजियाण ओमाणं गच्छइ संखडि असरणयाए ॥ ६० ॥ मायन्ने असणपाणस्स नाणुगिद्धे रसेसु अपढिन्ने । | अच्छिपि नो पमजिजा नोवि य कंडूयए मुणी गायं ॥ ६१॥" 'अइवत्तियति- अतिपातिका अनाकुटिरहिंसा, अतिक्रान्ता पातकादतिपातिका-निर्दोषा, तामाश्रित्य स्वतोऽन्येषामकरणतया अव्यापारतया प्रवृत्त इति । 'जस्सिस्थिओ'-यस्य स्त्रियः स्वरूपतस्तद्विपाकतश्च परिज्ञाता भवन्ति । किम्भूताः स्त्रियः', 'सर्वकविहा:'-सर्वपापोपादानभूताः, 'से अदक्खु-स एवाऽद्राक्षी- यथावस्थितसंसारस्वभावं ज्ञातवानिति । मूलगुणानाऽऽख्यायोत्तरगुणानाह-' अहा कडं 'ति-यथा-येन प्रकारेण पृष्ट्वाऽपृष्ट्वा वा कृतं यथाकृतं-आधाकादि नाऽसौ सेवते । किमिति ?, यत:-'सव्वसो ति-सबैंः प्रकारैस्तदासेवनेन कर्मणाऽष्टप्रकारेण बन्धमद्राक्षीत् । अन्यदपि यत्किञ्चि CARRANG GAARAKS ॥ २२६॥

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244