Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 221
________________ ॥२१७॥ | क्रिया। समियं बाहरे मुणी । तहावि से अगरिहे अचले जे समाहिए ॥ ३० ॥ अभिको पहिकमे संकुचए पसारए। कावसाहारणहाए उ०८ इत्थं पावि अचेयणो ॥ ३१ ॥ परिकमे परिकिलन्ते अदुवा चिट्टे अहायए । ठाणे ण परिकिलन्ते निसीइला य अंतसो" ॥ ३२ ॥ यथा हरितानि ह्यडरादीनि तेषु न शयीत, स्थडिलं मत्वा शयीत, साह्याम्यन्तरमुपधि व्युत्सृज्य स्यत्वा बनाहारः सन् 18| समाधिस्पृष्टः परीपहोपसम्गः तत्र-तस्मिन्संस्तारके व्यवस्थितः सन् सर्वमधिसहेत ।। २९ ।। 'इंदिएहि 'ति-स मुनिरनाहारतया इङ्गितमरणे इन्द्रियग्लायमानः समतामात्मनि आहरे, नार्तध्यानोपगतो भूयात् , यथासमाधानमास्ते । संकोचननिविण्यो हस्तादिकं हस्तपादाप्रसारयेत् , तेनाऽपि निविण्ण उपविशेद , यथेगितदेशे सञ्चरेत् । तथाप्यसौ स्वकृतचेष्टवादग्गी एव । किम्भूतः, अचलो xi दिसंचारयः समाहितः अङ्गीकृतमरणान्न चलतीत्यचलः, सम्यगाहितं व्यवस्थापितं धर्मध्याने शुक्लभ्याने वा मनो येन समाहितः ॥ ३० ॥ 'अभिकमे 'ति-प्रज्ञापकापेक्षया अभिमुखं क्रमणं अमिक्रमणं संस्तारकाद् गमनं, प्रतीपं क्रमणं प्रतिक्रमणं आगमनमित्यर्थः । यथासमाधानं भुजादिकं संकोचयेत्प्रसारयेद्वा । किमर्थ, कायस्य शरीरस्य प्रकृतिपेलवस्य साधारणार्थ । इत्थं वावि 'ति-अत्राप्यसौ वाशब्दात्पादपोपगमने अचेतनवत् सक्रियोऽपि निःक्रिय एव ॥ ३१ ॥' पडिक्मे "ति-यदि निषण्णस्यापि गात्रमतः स्यात्ततः परिकामेत् चंक्रम्यान, यथा नियमिते देशेऽकुटिलया गत्या मतामतानि कुर्यात् । तेनाऽपि श्रान्तस्सन् अथवोपविष्टः सन् यथायते यथा प्रणिहितगात्र इवाचरतीति यथायते यथावत्तिष्ठतीति मावः । यदा पुनः स्थानेनापि परिक्कममियात् , तत उचानको वा पार्थशायी वा दण्डापतो वा यथासमाधानं तिष्ठति ॥ ३२॥ किन "बासीणेऽगेटिसं मरणं, इन्दियाणि समीरए । कोलावासं समासज विवह पाउरेसए ॥ ३३ ॥ जो ववं समुप्पो न २१७॥ १९

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244