Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 219
________________ ॥ २१५॥ अप्रति संलेखना काले अन्तः कषायान् बहिरपि शरीरोपकरणादिकं, 'विउसिंज'त्ति-व्युत्सृज्य अध्यात्ममन्तःकरणं तत् शुद्धं विश्रोतसिकारहितमन्वेषयेत् ।। २१ ।। ' किंचुवु 'त्ति-आयुपः क्षेम-सम्यकपालनं तस्य, कस्य सम्बन्धि तदायुः? आत्मन:-आत्मायुषः यं कश्चन उपक्रम-क्षेमप्रतिपालनोपाय जानीते, तं क्षिप्रमेव शिक्षेत-व्यापारयेत् पण्डितो-बुद्धिमान, तस्यैव संलेखनाकालस्य, 'अंतरद्धाए'-अन्तरकाले अर्द्धसंलिखितदेहे देही यदि कश्चिद् धात्वादिक्षोभान्तकः आजीवितापहारी स्यात् , ततः समाधि. मरणं कालं समुपस्थितं ज्ञात्वा किं कुर्यादित्याह-॥ २२॥ 'गामे 'त्ति-ग्रामे ग्राममध्ये उपाश्रयादौ, अरण्ये-उद्यानगिरिगुहादौ, स्थण्डिलं प्रत्युपेक्ष्य-विलोक्य अल्पप्राणं तु-प्राणामावं विज्ञाय तृणानि तत्र संस्मरेत् । मुनिर्ज्ञानवान्नित्यर्थः । २३॥ 'अणाहारो 'ति-अनाहारस्तत्र त्रिविधं चतुर्विधाहारं प्रत्याख्याय संस्तारके त्वग्वनं कुर्यात् , स्पृष्टः परीपहोपसग्गैः सम्यक तान् अधिसहेत, तत्र मानुषरनुकूलप्रतिकूलैः परीषहोपसर्गः स्पृष्टो-व्याप्तो नाति वेलमुपाचरेत्-नैव मर्यादोल्लङ्घन कुर्यादित्यर्थः ॥२४॥ " संसप्पय्य य जे पाणा, जे व सहमहोचरा । मुञ्जन्ति मंससोणियं छणे न पमज ॥ २१॥ पाणा देहं विहिंसन्ति, ठाणाओ नवि सन्भमे । आसवेहि विवित्तेहिं तिप्पमाणोऽहियासए ॥ २६ ॥ गन्थेहि विवित्तेहि आउकालस्स पारए । पम्गहियतरगं चेय, दवियस्स वियाणओ ॥ २७ ॥ अयं से अवरे धम्मे नायपुत्तेण साहिए । आयवजं पडीयारं विज हेजा तिहा तिहा ॥२८॥" ___ संसप्पग 'चि-संसर्पन्तीति संसर्पका:-पिपीलिकाः क्रोष्ट्रादयो ये प्राणाः प्राणिनो, ये चोर्धचरा गृद्धादयो, ये चाधश्चराः सर्पादयः, ते एवम्भूता नानाप्रकाराः भुञ्जन्तो मांसशोणितं, सिंहादयो मांस, मशकादयः शोणितं-रुधिरं, तांश्च 9255 | जीवित | रोगे सति शीघ्रमन शनं . कर्तव्यमिति । 61 P॥२१५॥ CLOSE

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244