Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥२२३॥
NAGACHISASTRACK
तथा ये केचर इमेऽगारं गृहं तत्र तिष्ठन्तीति अगारस्था:-गृहस्थास्तैर्मिश्रीभावमुपगतोऽपि द्रव्यतो भावतश्च तं मिश्रीभावं प्रहाय-त्यक्त्वा स भगवान् धर्मध्यानं ध्यायति । तथा कुतश्विन्निमिचाद् गृहस्थैः पृष्टोऽपृष्टो वा न वक्ति, स्वकार्याय निस्पृहता गच्छत्येव, न तैरुक्तो मोक्षपथमतिवर्चते ध्यानं वा । 'अंजु'त्ति-ऋजुः, ऋजोः-संयमस्यानुष्ठानात् । ' णो सुकरमेयं '-नैतद् 18मिक्षाचर्या वक्ष्यमाणं उक्तं वा एकेषां-अन्येषां सुकरमेव, नाऽन्यः कातरजनैः कर्तुमलम् । किं तत् ? तेन कृतमित्याह-अभिवादयतो
याम। नामिमाषते, नाऽप्यनभिवादयद्भयः कुप्यति, नापि प्रतिकूलोपसग्गैरन्यथामावं यातीति दर्शयति-' इतपुवे 'ति-दण्डैईतपूर्व तत्रानार्यदेशादौ पर्यटन् , तथा लूषितपूर्वः केशलुश्चनादिमिः१, कैः', अल्पपुण्यैरनार्यैः पापाचारः। किच___“ फहसाई दुतितिक्खाई अइअच मुणी परकममाणं । आघायनZगीयाई दण्डजुद्धाई मुट्ठिजुताई ॥५०॥ गढिए मिहुकहासु समयंमि नायसुए विसोगे अदक्खु । एयाइ से उरालाई गच्छइ नायपुत्ते असरणयाए । ५१ ॥ अवि साहिए दुवे वासे सीओदं अभुच्चा निक्सन्ते । एगत्तगए पिहियच्चे से अहिन्नायदसणे सन्ते ॥ ५२॥" . 'फरुसाइ' मित्यादि-परुषाणि-कर्कशानि तानि दुःखेन तितिक्ष्यन्ते दुस्तितिक्षाणि, तान्यतिगत्याऽविगणय्य मुनिर्विदितजगत्स्वमावः पराक्रममाणः सम्यक् तिनिक्षते । आषायनट्ट 'चि-आख्यातनृत्यगीतानि तानि उद्दिश्य न कौतुकं विधत्ते । नापि दण्डयुद्धमुष्टियुद्धानि आकर्ण्य विसयोत्फुल्ललोचन उषितरोमकूपो भवति, तथा 'अथितः' अवबद्धो मिथोऽन्योन्यं कथासु स्वैरकथासु समये वा कश्चिदवबद्धस्तं स्त्रीद्वयं वा परस्परं कथायां गृद्धमपेक्ष्य तस्मिन्नवसरे 'ज्ञातपुत्रो' भगवान् विशोको गितहर्षश्च तान् मिथः कथावबद्धान मध्यस्थोऽद्राधीत् । एतानि दुःप्रधृष्याणि दुःखान्य
॥२२३॥
PRECASHASRANAMOLAN

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244