Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 225
________________ * ॥ RECE 49 २१॥kal भयकं । अचेलए तओ चाई त बोसिरिन वत्थमणगारे ॥४५॥"' उ०१.. 'अहासुप' मित्यादि-श्रीसुधास्वामी जम्बूस्वामिने पृच्छातः कथयति-यथाश्रुतं वदिष्यामि । यथाऽसौ श्रमणो नवमेऽध्य. भगवान् महावीरः, 'उठाए 'ति-उत्थाय-उद्यतविहारं प्रतिपद्य सर्वालङ्कारं परित्यज्य पश्चमुष्टिलोचं विधाय, कर्मक्षयार्थ 18यने भगववोत्थाय संख्याय-ज्ञात्वा तस्मिन् हेमन्ते मार्गशीर्षदशम्यां प्राचीनगामिन्या छायायां प्रव्रज्याग्रहणानन्तरमेव रीयते स्म- सेविताविजहार । द्वादशवर्षाणि साधिकानि छबस्थो मौनव्रती तपश्चचार । सुरपतिना भगवदुपरि देवयं चिक्षेपे । तद् भगव- चारस्य | ताऽपि निःसङ्गाभिप्रायेणैव धर्मोपकरणमृते न धर्मोऽनुष्ठातुं मुमुक्षुभिरपरैः शक्यते इति कारणापेक्षया मध्यस्थवृत्तिना |3|प्रकटनम । तथैवावधारितं, न पुनस्तस्य तदुपभोगेच्छाऽस्तीति । एतद् दर्शयितुमाह-'णो चेविमेण 'ति-न चैवाहमनेन वनेणेन्द्रप्रक्षिप्तेनात्मानं पिधास्यामि तस्मिन् हेमन्ते, तद्वा वस्त्रं त्वत्राणीकरिष्यामि लजाच्छादनं वा विधास्यामि । किम्भूतोऽसौ , स भगवान् 'पारए 'ति-संसारार्णवपारगः। कियत्कालं?, यावत्कथं-यावजीवमित्यर्थः । किमर्थं धारयति', 'एयं खु अणुधम्मियं 'ति-एतदानुधार्मिकं सर्वैरपि तीर्थकृद्भिराचीर्णम् । तथा भगवतः प्रव्रजतो ये दिव्याः सुगन्धिपटवासा आसंस्तद्गन्धाकृष्टाश्च भ्रमरादयः समागत्य शरीरमुपतापयन्तीत्याह- ॥४३॥ 'चत्तारि साहिए मासे'-चतुरः साधिकान् मासान् बहवः प्राणिजातयो भ्रमरादिकाः समागत्यारुह्य च कायं शरीरं विजहुः काये प्रविचारं चक्रुः । मांसशोणि| तार्थितयाऽऽरुह्य तत्र काये 'हिंसिंसु'-इतश्चेतश्च विलुम्पन्ति स्मेत्यर्थः ॥ ४४ ॥ कियन्मानं कालं तद्देवयं भगवति स्थितमित्याह-'संवच्छरसाहियं मासंति- तदिन्द्रोपाहितं वस्त्रं संवत्सरमेकं साधिकं मासं, 'जंण रिकासि 'ति-यत्र त्यक्तवान् ॥ २२१॥ D LOCCCCCCES RAG

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244