Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्री | बाचारानदीपिका
॥२२०॥
पुष्यस्व यथा शरीरार्थ धनं मृग्यते, तदेव शरीरमशाश्वतम् । तथा दिव्यां मायां न श्रद्दधीत-तामपि प्रतिबुध्यस्व । 'माहणे- उ०८ त्ति- साधुः सर्व नूमं मायावतां च विध्यापनीय देवादिमायां बुध्यस्वेति ॥४०॥ किन--
यथावसरं ___“ सव्व हिं अमुच्छिए, आउकालस्स पारए। तितिक्वं परमं नच्चा, विमोहनयरं हियं ॥४१॥ ति बेमि ॥८-८- प्रयाणाविमोक्खाज्झययणं सम्म ।
मेकतरं 'सबहिति-सर्वे च ते अर्थाश्च सर्वार्थाः, पश्चप्रकाराः कामगुणास्तेषु अमूर्छितः । आयुःकालस्य-यावन्मानं कालमायुः स्वीकनसंतिष्ठते असौ आयुःकालस्तस्य पारगः स्यात् । तितिक्षापरीषहोपसम्पादितदुःखविशेषसहनं परमं प्रधानमस्तीति ज्ञात्वा, व्यम्। विमोहान्यतरं हितमिति-विगतो मोहो येषु, तानि विमोहानि-भक्तपरिवेङ्गितमरणपादपोपगमनानि, तेषामन्यतरं यथाबसरं विधेयमित्यर्थः । इति अवीमीति पूर्ववत् ।। इति श्रीचन्द्रगच्छाम्भोज. श्रीअजितदेवसरिविरचितायां श्रीमदाचाराम दीपिकायां सप्तमाध्ययनं समाप्तम् ॥
बत्र क्रमागतमष्टममध्ययनं व्यवच्छिन्नं महापरिवाख्यम् । अत्राष्टमाध्ययनस्थाने नवममध्ययनं प्रारम्यते तत्रादिम सूत्रम्___“बहासुयं वइस्सामि जहा से समणे भगवं उट्टाए। संखाए तसि हेमंते बहुणा पब्बइए इत्या ॥ ४२ ॥ यो विमेण, बत्येण, पिहिस्सामि तंसि हेमंते । से पारए आवकहाए एवं खु अणुधम्मियं तस्स ॥ ४३॥ चचारि साहिए मासे, बहवे पाणजाइया बागम्म । अमिरुज्झ कार्य विहरिसु, बारसियाणं वत्व हिसिसु ॥४४॥ संवच्छर साहियं मासं न रिकासि वत्वर्ग IPU२२०॥
रॐ

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244