Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥२१९॥
CACASSAILSCREGAORS
ति-अनिरं स्थानं तच्च स्थण्डिलं तत्पूर्वोक्तविधिना प्रत्युपेक्ष्य विहरेत् मर्यादा पालयेत् तिष्ठेत् । कः ? माहनो-मुनिः॥३६॥ मी "अचित्तं तु समासज्ज ठावए तस्थ अप्पगं । वोसिरे सव्वसो कार्य न मे देहे परीसहा ॥३७॥ जावज्जीवा परीसहा उवसग्गा तस्मिन्
इति संखया । संवुडे देहभेयाए इय पन्नेऽहियासए ॥ ३८ ॥ भेउरेसु न रज्जिज्जा कामेसु बहुतरेसुवि । इच्छालोभं न सेविजा सहनीया धुववन्नं सपेहिया ॥ ३९ ॥ सासरहिं निमन्तिजा, दिव्वमायं न सहहे । तं पडिबुज्झ माहणे सव्वं नूमं विहूणिया ॥४०॥ उपसर्गाः,
'अचित्तं 'ति-अचित्तं जीवरहितं फलकादि समासाद्य-लब्ध्वा फलकेऽपि समर्थः, कश्चित्काष्ठे वाऽवष्टम्य तत्रात्मानं ज्ञातव्यं दे. | स्थापयेत् । व्यवस्थाप्य च त्यक्तचतुर्विधाहारो मेरुवनिःप्रकम्पो गुरुभिरनुज्ञातो व्युत्सृजेत् सर्वशः-सर्वथा सर्वात्मना कार्य- वमायादि
देहं । व्युत्सृष्टस्य देहस्य केचन परीषहोपसर्गाः स्युस्ततो भावयेत् । 'मम देहे 'त्ति- मत्सम्बन्धी देह एव न भवति परित्य- स्वरूपं च। क्तत्वात , तदभावे कुतः परीषहः ।। ३७ ।। 'जावजी 'ति- यावज्जीवं यावत्माणधारणं तावत्परीपहोपसर्गाः सोढव्या इत्ये. तत् संख्याय-ज्ञात्वा तानऽध्यासयेत् । 'संवुडे'- संवृतः त्यक्तगात्रः, 'देहमेयाए'-शरीरत्यागायोस्थित इति कृत्वा, प्रज्ञावान-उचितविधानवेदी यद्यत्कायपीडाकारि उपतिष्ठते, तत्तत् सम्यगघिसहेत ॥ ३८॥ 'भिउरेसु न रज्जेज 'तिमेदनशीला भिदुराः शन्दादयः कामगुणाः, तेषु प्रभूततरेष्वपि न रज्येत-न राग यायात् । कामेषु- इच्छामदनरूपेषु | बहुतरेषु अनल्पेष्वपि । यद्यपि राजा राजकन्यादिना उपलोभयेत् तथापि न तत्र गा_मियात् । इच्छा-तृष्णा तदूपो लोम इच्छालोमः, चक्रवद्रिव्याभिलाषादिको निदानविशेषस्तमसौ निर्जरापेक्षी न सेवेत । 'ध्रुववणं 'ति-ध्रुवां शाश्वतीं यश:कीरि पर्यालोच्य कामेच्छालोमविक्षेपं कुर्यात् ।। ३९ ।। 'सासएहिं 'ति- यावजीवनिर्वाहकैरथैः कश्चिनिमन्त्रयेत् , तत्प्रति- 15॥ २१९॥
SIOCONOCROSSOCIROCESS

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244