Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 217
________________ १६nti nk A SECRETARSAKC% भेरवमणुचिन्ने तत्थवि तस्स कालपरियाए सेवि तत्व विवन्तिकारए इयं विमोहाययणं हियं सुहं खमं निस्सेसं आणुगामियंति उ०७: बेमि" ॥८-७ पादपोप'जस्सणं 'ति-यस्य मिक्षोरेवम्भूतो वक्ष्यमाणोऽभिप्रायो भवति । ग्लायामि खलु अहमित्यादि, संस्तरेत संस्तीर्य च गमनानशतृणानि यदपरं कुर्यात्तदाह-' इममि समए'-अत्रापि समयेऽवसरे न केवलमन्यत्राऽनुवाप्य संस्तारकमारुह्य सिद्धसमक्षं नस्वरूपम्। स्वत एव पञ्चमहावतारोपणं करोति । ततश्चतुर्विधमाहारं प्रत्याचष्टे । ततः पादपोपगमनाय कायं शरीरं प्रत्याचक्षीत । तद्योगं चाकुश्चनप्रसारणोन्मेषनिमेषादिकम् । 'इरियं च ' ति-ईरणमीर्या तां च सूक्ष्मां कायवाग्गतां मनोगतां वाऽप्रशस्तां प्रत्याचक्षीत । तच्च-सत्यवादीत्यायनन्तरोदेशकवनेय, ब्रवीमीति पूर्ववत् । इति विमोक्षाध्ययने सप्तमोद्देशकः समाप्तः ।। अथाष्टमोद्देशकः प्रारम्यते, तत्रादिम सूत्रम्. "अणुपुब्वेण विमोहाई, जाई धीरा समासज्ज । वसुमन्तो मइमन्तो, सव्वं नया अणेलिसं ॥ १७॥ दुविहंपि विइचा णं बुद्धा धम्मस्स पारगा । अणुपुव्वीइ संखाए, आरम्मायो तिउट्टा ।।१८॥ कसाए पयणू किया, अप्पाहारे तितिक्खए । अह मिक्खु गिलाइज्जा, आहारस्सेव अन्तियं ॥ १९ ॥ जीवियं नाभिकोजा, मरणं नोवि पत्थए । दुहाओऽवि न सजिजा, जीविए मरणे वहा ॥ २० ॥" ___ 'अणुपुत्वेणे 'त्यादि-आनुपूर्वी-संलेखना तयाऽऽनुपूर्ध्या यान्यमिहितानि, कानि पुनस्तानि !, विमोहानि-विगतो | मोहो येभ्यस्तानि भक्तपरिक्षादीनि पण्डितमरणानि, यथाक्रमयुतानि, पानि धीरा अक्षोभ्याः 'समासज 'ति-समासाद्य-18॥२१३॥ A360 PEO

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244