Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 216
________________ श्री ज्यामि । २। अहं च खलु अन्येभ्योऽशनादिकमाहृत्य नो दास्यामि अपराहृतं च स्वादयिष्यामि । ३॥ अहं च खलु अन्येबाचारा म्यो मिक्षुम्योऽशनादिकमाहृतं नो दास्यामि अपराहृतं नो स्वादयिष्यामि। ४ । इति चतुर्थभङ्गः इत्येवं चतुर्णामभिप्रहाणामसदीपिका ५न्यतरमभिग्रहं गृण्डीयात् । कश्चिदाद्यानां पदत्रयाणामेकपदेनैवाभिग्रहं गृहीयादिति दर्शयितुमाह- यस्य भिक्षोरेवम्भतोब.८ ऽभिग्रहो मवति, तद्यथा- अहं च खलु तेन यथातिरिक्तेन आत्मपरिभोगाधिकेन, यथेषणीयेन, यत्तेषां प्रतिमाप्रतिपन्नाना मेषणीयमुक्तं तद्यथा-पंचसु भिक्षासु अग्रहः, यथापरिगृहीतेन-आत्मार्थ स्वीकृतेन अशनादीनां निर्जराममिकांक्ष्य साधर्मिक॥२१२॥ वैयावृत्त्यं कुर्यामिति कश्चिदेवम्भृतमभिग्रहं गृह्णाति । तथाऽपरं च दर्शयितुमाह- अहं वा पुनस्तेन यथातिरिक्तेन यथैषणीयेन यथापरिगृहीतेनाशनेन ४ निर्जरामभिकांक्ष्य साधम्मिकैः क्रियमाणं वैयावृत्यं स्वादयिष्यामि-अभिलषिष्यामि । यो वाऽन्यः साघम्मिकोऽन्यस्य करोति तं चानुमोदयिष्यामि सुष्ठु भवता कृतमेवम्भूतया वाचा तथा कायेन च प्रसन्नदृष्टिमुखेन वथा मनसा चेति । किमित्येवं करोति !, 'लापविकमिति गतार्थ 'जाव' यावत् समभिजानीयात् । आयुःशेषतामवगम्य भिक्षुरुबतमरणं कुर्यादिति दर्शयितुमाह बस्स मिक्खुस्स एवं भवइ-से गिलामि खलु अहं इमम्मि समए इमं सरीरगं अणुपूज्वेणं परिवहितए, से अणुपुब्वेणं बाहारं संवट्टिब्बा २ कसाए पयणुए किच्चा समाहियचे फळगावयट्ठी उट्ठाय भिक्खु अभिनिव्वुडशे अणुपविसिता गामं वा नवरं वा जाव रावहाणि वा तणाई जाइजा जाव संथरिजा, इत्यवि समए कायं च जोगं च ईरियं च परक्खाइबा, तं सर्व सचावाई बोए तिने छिन्नकहकहे आइयडे पणाईए चिच्चाणं मेरं कार्य संविहुणिय विरुवरुवे परीसहोवसग्गे अस्सि विस्संभणाए HAMARCLE CASHASHASAHAKAL आयु:शेषतामवगम्य भिक्षुरुद्यतमरणं कुर्यादिति । २१२॥ न

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244