Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
भी
याचाराङ्गसूत्रदीपिका
ग० ८
।। २१० ॥
विमोक्षाध्ययने षष्ठोदेशकः समाप्तः ॥
साम्प्रतं सप्तममारभ्यते तस्यादिमं सूत्रम्
" जे भिक्खू अचेले परिवुसिए तस्स णं भिक्खुस्स एवं भवइ-चाएमि अहं वणफासं अहियासित्तर सीयफासं अहियासित्तए फासं अहियासित्तए दंसमसगफासं अहियासित्तए एगयरे अन्नतरे विरूवरूवे फासे अहियासितए, हिरिपढिच्छायणं चऽहं नो संचारमि अहियासित, एवं से कप्पेइ कडिबंधणं धारितए
' जे भिक्खू' इत्यादि-यो भिक्षुः प्रतिमाप्रतिपन्नोऽभिग्रहविशेषादऽचेलो- दिग्वासाः ' पर्युषितः 'संयमे व्यवस्थितः । ' तस्स णं 'ति तस्य भिक्षोः एवमिति वक्ष्यमाणोऽभिप्रायो भवति । तद्यथा-' चाएमी त्यादि-शक्रोम्यहं तृणस्पर्शमघिसोढुं तथा शीतोष्णदंशमशकस्पर्शमधिसोदुमिति । तथा एकतरान् अन्यतरांश्चानुकूल प्रत्यनीकान् विरूपरूपान् स्पर्शान् दुःखविशेषान् अध्यासितुं समर्थः । किन्त्वहं ही-लज्जा तथा गुह्यप्रदेशस्य प्रच्छादनं ह्रीप्रच्छादनं तच्च त्यक्तुं नाहं शक्रोमि । एतच्च प्रकृतिलआलुकतया साधनविकृतरूपतया वा स्यात् । एवमेभिः कारणैः से-तस्य 'कल्पते' युज्यते ' कटिबन्धनं 'चोलपट्टकं कर्त्तुं स च विस्तरेण चतुरंगुलाधिको हस्तो, देध्येण कटिप्रमाण इति । एतत्कारणाभावेऽवेल एव पराक्रमेतअचेलतया शीतादिस्पर्श सम्यगधिसहेतेति । एतत्प्रतिपादयितुमाह-
" अदुवा] तत्थ पराकमंतं भुजो अचेलं तणफासा फुसन्ति सीयफासा फुसन्ति तेउफाजा फुसन्ति दंसमसगफासा फुसन्ति एगयरे विरूवरूवे फासे अहियासए अचेले लाघवियं आगममाणे जाव समभिजाणिवा "
उ०
मिक्षोः
कारण
सद्भावे
चोलपट्टकस्यानुज्ञा ।
॥ २१० ॥

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244