Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्री
बाचाराङ्गदीपिका
४०८
॥ २०६ ॥
वियं आगममाणे जाव सम्मत्तमेव समभिजाणिवा "
' जे भिक्खु एगेण ' इत्यादि - अर्थस्तु पूर्वोक्तत्वान्न लिखितो मया ।
“जस्स णं भिक्खुस्स एवं भवइ- एगे अहमंसि न मे अस्थि कोइ, न याहमवि कस्सवि, एवं से एगागिणमेव अप्पाणं समभिजाणिज्जा, लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ जाव समभिजाणिया "
'जस्सण ' मित्यादि - णं वाक्यालंकारे, यस्य भिक्षोरेवं भवति, तद्यथा - एकोऽहमस्मि - संसारे पर्यटतो न मे पारमार्थिक उपकारकर्तृत्वेन द्वितीयोऽस्ति । न चाहं दुःखोपनयनतः कस्यचिद् द्वितीयः, स्वकृतकर्म्म फलेश्वरत्वात्प्राणिनाम् । • एवमसौ साधुरेका किनमेवात्मानं सम्यगभिजानीयात् । नास्त्यात्मनो नरकादिदुःखत्राणतया शरण्यो द्वितीयोऽस्तीत्येवं सन्दधानो यद्यद्रोगादिकमुपतापकारणमापद्यते, तत्तदपसरणनिरपेक्षो मयैवैतत् कृतं मयैव सोढव्यम् । इत्यध्यवसायी सम्यगघिसते । कुत इत्याह- ' लाघवियं आगममाणे ' इत्यादि गतार्थ, इह द्वितीयोदेशके उद्गमोत्पादनैवणा प्रतिपादिताआउसंतो समणा अहं तव अट्ठाए असणं ४ इत्यादिना । पञ्चम देश के ग्रहणैषणा प्रतिपादिता - सिया एवं वदंतस्स परो अभिहडं असणं ४ इत्यादिना । ततो प्रासैषणा अवशिष्यते । अतस्तत्प्रतिपादनायाह
" से भिक्खू वा भिक्खुणी वा असणं वा ४ आहारेमाणे, नो वामाओ हणुयाओ दाहिणं हणुयं संचारिज्जा आसाएमाणे, दाहिणाओ वामं इणुयं नो संचारिया आसाएमाणे, से अणासायमाणे लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ, जमेयं मगवया पवेइयं तमेत्र अभिसमिचा सव्वओ सव्वत्ताए सम्मत्वमेव समविज्ञान "
०६ ग्रासैषणा
स्वरूपम् ।
॥ २०६ ॥

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244