Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
०५
चतुर्भङ्गी
स्वरूपम्।
HECHHAKKA5
कुर्यादिति । १ ।'बाहु'ति-तथाऽपरः प्रतिज्ञामाहत्य-पृहीत्वा यथा परनिमित्वमन्वेषिष्ये आहारादिकं, आहतं चापरेण न स्वादयिष्यामीति । २। तथाऽपर बाहुत्य प्रतिज्ञामेवम्भूता, तद्यथा-नापरनिमित्तमन्वीक्षिष्याम्याहारादिकं, आहुतमन्येन स्वादयिष्यामि । ३ । तथाऽपर आइत्य प्रतिज्ञामेवम्भूता, तद्यथा-नान्वीक्षियेऽपरनिमितमाहारादिकं, नाप्याहतमन्येन खादयिष्यामीति । ४ । एवम्भूतां च नानाप्रकार प्रतिक्षा गृहीत्वा कुतश्चिद् ग्लायमानोऽपि जीवितपरित्यागं कुर्यात्र पुनः प्रतिशालोपम् । ‘एवं से अहाकिट्टितमेव धम्म' मित्यादि-एवमुक्तविधिना स भिक्षुरवगततत्वः शरीरादौ निष्पिपासो यथाकीर्तितमेव धर्ममुक्तस्वरूपं समभिजानन् आसेवनापरिक्षया आसेवमानः, तथा 'संते'-शान्तः कषायोपशमान, विरतः सावद्यानुष्ठानात , शोभना समाहृता लेश्या येन स सुसमाइतलेश्यः, एवम्भूतः सन् पूर्वगृहीतप्रतिज्ञापालनासमर्थो रोगादिना प्रतिज्ञालोपमकुर्वन् मक्तप्रत्याख्यानं कुर्यात् । 'तत्यावि' इत्यादि-तत्रापि भक्तपरिज्ञायामपि तस्य कालपर्यायेणाऽना. गतमपि कालपर्याय एव निष्पादितशिष्यस्य संलिखितदेहस्य या कालपर्यायो-मृत्योरखसरो अत्रापि ग्लानावसरेऽसावेव कालपर्याय इति, निर्जराया उभयत्र समानत्वात् , स भिक्षुस्तत्र ग्लानतयाऽनशनविधाने 'न्यन्तिकारकः'-कर्मक्षयविधायीति । इचेपमित्यादि पूर्ववत् ।। इति विमोक्षाध्ययने पञ्चमोदेशकदीपिका ॥
उक्तः पश्चमोद्देशकः, साम्प्रतं षष्ठः आरम्यते, तस्यादिमं पत्रम्
“जे मिक्खू एगेण वत्येण परिसिए पायविईएण, तस्स शं नो एवं भवइ-विइयं वत्वं जाइस्सामि से बहेसणिलं वत्वं बाइज्जा | अहापरिग्गहियं पत्थं पारिजा जाब गिम्हे पटिवने अहा परिजुनं वत्वं परिदविजा २ चा बदुवा एगसाडे अदुवा बचेले लाप
ARRIAGE

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244