Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 207
________________ CA *-*-* ॥२०३ ॥ 'जे मिक्खू दोहि ' मित्यादि- यो भिक्षुर्जिनकल्पिकादिम्यां वस्त्राभ्यां पर्युषितो वस्त्रशब्दस्य सामान्यवाचित्वात Pएकः क्षौमिकोऽपर औणिक इत्येताभ्यां कल्पाभ्यां पर्युषितः। विकल्पपर्युषितः स्थविरकल्पिको जिनकल्पिको वा स्यात् । आधाककल्पद्यपर्युषितस्तु नियमाद् जिनकल्पिकादिः संयमे व्यवस्थितः। किम्भूताभ्यां कल्पाभ्यां १, पात्रतृतीयाभ्यां पर्युषितः र्मिकादि इत्यादि ज्ञेयमनन्तरोद्देशकवत् । 'नालमहमंसित्ति-स्पृष्टोऽहं वातादिभी रोगैः अबलो-असमर्थोऽस्मिन् गृहाद् गृहान्तरे संक्रमितुं, दि दोषदुष्टं तथा भिक्षार्थ चरणं चर्या भिक्षाचर्या तद्गमनाय ' नालं'-न समर्थः पूर्वालापकवद् व्याख्येयः । ' से एवं वदंतस्स 'ति-| IPान कल्पत सो भिक्षुरेवम्भूतात्मीयावस्थां वदतः साधोरवदतोऽपि परो गृहस्थादिरनुकम्पाभक्तिरसाद्रहृदयोऽभिहृतं-जीवोपमर्दनिर्वृत्तं, किं ४ इति कथतत् ?, अशनं पानं खादिमं स्वादिमं वाऽऽहृत्य तस्मै साधवे 'दलहज 'त्ति-दद्यादिति । 'से पूबामेव 'त्ति स जिनकल्पि नीयम् । कादीनामन्यतमः पूर्वमादावेवाऽऽलोचयेत्-विचारयेत् । कतरेणोद्गमादिना दोषेण दुष्टमेतत् । तत्राम्याहृतमिति ज्ञात्वा प्रतिषेधयेत् । यथा भो आयुष्मन् गृहपते ! न खलु एतन्ममाहृतमशनादिकं भोक्तुं पातुं वा कल्पते । अन्यद्वा एतत्प्रकारमाधाकम्मिकादिदोषदुष्टं न कल्पते । इत्येवं तं गृहपतिं दानायोद्यतमाज्ञापयेत् । किन-- “ जस्स गं भिक्खुस्स अयं पगप्पे-अहं च खलु पडिन्नत्तो अपडिन्नचेहि गिलाणो अगिलाणेहिं अभिकंख साहम्मिएहिं कीरमाणं वेयावडियं साइज्जिस्सामि, अहं वावि खलु अपडिन्नत्तो पडिन्नतस्स अगिलाणो गिलाणस्स अभिकंख साहम्मियस्स कुजा यावडियं करणाए आइट्ठ परिन्नं अणुक्खिस्साामि आहडं च साइजिस्सामि १, आइटु परिनं आणक्खिस्सामि आहडं च नो साइन्जिस्सामि २, आइटु परिनं नो आणक्खिस्सामि आइडं च साइजिस्सामि ३, आइट्ठ परिन्नं नो आणक्खिस्सामि आहडं च नो ॥ २०३ ॥ SAGESAKCASSASARACCASE

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244