Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 200
________________ श्री 1* बाचाराङ्गस्त्रदीपिका अ०८ ॥ १९६॥ घाईपुरुषप्रद: र्शनम् । SHOCALCALCASHA अतो मध्यमेन वयसाऽप्येके संबुद्ध्यमाना धर्मचरणाय सम्यगुत्थिता इत्याह-'सोचे 'त्यादि-इह विविधाः सम्वुध्यमाना भवन्ति, तद्यथा-स्वयंबुद्धाः प्रत्येकबुद्धा बुद्धबोधिताश्च । तत्र बुद्धवोधितेनेहाधिकारः। मेधावी मर्यादावान् पण्डितानां तीर्थकृदादीनां वचनं श्रुत्वा-आकावधार्य समतामवलम्बेत । किमिति ? यतः-'समयाए 'ति-समतया माध्यस्थेनाऽऽय:-तीर्थकृद्भिर्धर्मः श्रुतचारित्राख्यः प्रवेदितः । ते बुध्यमानाः किं कुर्युरित्याह-'ते अणहिकखेत्यादि'-ते निष्क्रान्ताः कामभोगान् अनभिकांक्ष्यमाना विरक्तात्मान इत्यर्थः । पुनः किं ते १, 'अणतिवाएति-प्राणिनोऽनतिपातयन्तः परिग्रहमपरिगृहन्तः । एवम्भूताश्च स्वदेहेऽपि अममत्वाः ' सवाति 'ति- स्वस्मिन्नपि लोके नो परिग्रहवन्तश्च भवन्तीति । किञ्च'निहाय 'त्ति-निहाय दण्डाः निहाय-त्यक्त्वा दण्डा-आरम्भविशेषाः त्यक्तसमारम्मा इत्यर्थः । 'पाणेहिं 'ति-प्राणिम्यो निहाय त्यक्त्वा पापं पापोपादानं कर्माऽष्टादशमेदभिन्नं, तदऽकुर्वाणोऽनाचरन् 'एसमहं 'ति-एषो महान् अग्रन्थः-न विद्यते द्विधाऽपि मन्थो यस्याऽसावग्रन्थः, 'वियाहिए 'ति-व्याख्यातः तीर्थकरादिभिः। कश्चैवम्भूतः स्यादित्याह-'ओए'ओजोऽसहाय एकः रागद्वेषाभावात् , द्युतिमान्-संयमो मोक्षो वा तस्य खेदज्ञो-निपुणः। देवलोकेऽपि उपपातं व्यवनं च ज्ञात्वा सर्वस्थानानित्यताहितमतिः पापकर्मवर्जी स्यादिति । केचित्तु परीषदर्लानता नीयन्त इति दर्शयितुमाह-- “आहारोवचया देहा परीसहपभंगुरा पासह एगे सविदिएहि परिगिलायमाणेहिं" 'आहारो' इत्यादि-आहारोपचया देहाः परीषदभराः, अत एव पश्यत यूयम् । एके कातराः सर्वेन्द्रियग्लायमानः क्लीयतामियुः । केवलिनोऽप्याहारमन्तरेण शरीरं ग्लानभावं यायाद्, आस्तां तावदपरः प्रकृतिभङ्गुरशरीर इति । परीपह JI १९६॥

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244