Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥ १९५॥
P
ASSINESSOCh
णादिन
नोज्ञोऽसमनोज्ञाय तत्पूर्वोक्तमशनादिकं न प्रदद्यात् । नापि परं-अत्यर्थमाद्रियमाणोऽशनादिनिमत्रणतोऽन्यथा बा तेषां वैयावृत्य | उ०, २. कुर्यादिति ब्रवीमि । इतिरधिकारसमाप्तौ । किम्भूतस्तर्हि किम्भूताय दद्यादित्याह
| समनोज्ञः “ धम्ममायाणह पवेइयं माहणेण मइमया समणुन्ने समणुनस्स असणं वा जाव कुज्जा वेयावडियं परं आढायमाणे त्ति बेमि ॥" ८-२ साधुरमनो
'धम्ममि 'त्यादि-धर्म-दानधर्म जानीत यूयं, प्रवेदितं-कथितं केन ?, माहनेन-भगवता श्रीवर्द्धमानस्वामिना स्य दान'मतिमता'-केवलिना । किम्भूतं धर्ममित्याह-'समणुन्ने' इत्यादि समनोज्ञ उद्युक्तविहारी साधुः, अपरस्मै समनोज्ञाय निमन्त्रचारित्रवते संविज्ञायैकसमाचारीप्रविष्टायाऽशनादिकं चतुर्विधं वस्त्रादिकं चापि चतुर्दा प्रदद्यात् , तदर्थ च निमन्त्रयेत् , पेशलमन्यद्वा वैयावृत्यमङ्गमर्दनादिकं कुर्यात् । नैतद्विपर्यस्तेभ्यो गृहस्थकुतीर्थिकपार्श्वस्थाऽसंविज्ञाऽसमनोज्ञेभ्यो वेत्येतत्पूर्वोक्तं कुर्यात् । कुर्यादिति। किन्तु समनोज्ञेभ्य एव परमत्यर्थमाद्रियमाणस्तदर्थसीदने परमुत्तप्यमानः सम्यग्वैयावृत्त्यं कुर्यात् । अयं तु विशेषोगृहस्थेभ्यो यावल्लभ्यते तावद् गृह्यते, केवलमकल्पनीयं प्रतिषिध्यते । असमनोज्ञेभ्यस्तु दानग्रहणं प्रति सर्वनिषेध इति । इतिब्रवीमिशन्दौ पूर्ववत् द्वितीयोद्देशकः । उक्तो द्वितीयोद्देशकः, अथ तृतीय आरम्यते । तस्यादिमं सूत्रम्
“मज्झिमेणं वयसावि एगे संबुज्झमाणा समुट्ठिया, सुच्चा मेहावी वयणं पंडियाणं निसामिया समयाए धम्मे आरिएहिं पवेइए, ते अणहिकखमाणा अणइवाएमाणा अपरिग्गहेमाणा नो परिग्गहावंति सव्वावंति च णं लोगसि, निहाय दंद्रं पाणेहिं पावं कम्मं अकुव्वमाणे एस महं अगथे वियाहिए, ओए जुहमस्स खेयन्ने उववाय चवणं च नचा"
'मझिमेण 'मित्यादि-इह त्रीणि वांसि, युवा मध्यमवया वृद्धश्चेति । तत्र मन्यमक्या परिपक्कबुद्धित्वाद् धर्माहः। 50
-45

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244