Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्री
4444
वाचारागः सत्रदीपिका अ०८
उ.२॥ दानाग्रहणे कुपितैः कृता उपसः सहनीयाः।
॥ १९४॥
ग्राहयिष्यामीत्यभिसन्धायाऽशनादिकं विदध्यात् । स च तदऽपरिभोगे श्रद्धामंगाचादुशताऽग्रहणाच रोषावेशात न्यकारभावनातः प्रद्वेषमुपगतो हननादिकमपि कुर्यादिति दर्शयति-'जे इमे आहच्चेत्यादि '-ये इमे वक्ष्यमाणलक्षणा ग्रन्था अन्यहननादिकाः 'आहच्च'- ' आहृत्य ढौकित्वा तदपरिभोगे 'स्पृशन्ति '-उपतापयन्ति । कथमित्याह-स ईश्वरादिः प्रद्विष्टः सन् हन्ता स्वतोऽपरांश्च हननादौ चोदयति, तद्यथा-हतैनं साधु दण्डादिभिः, क्षुणुत-व्यपादयत, छिन्त हस्तपादादिकं, दहत-अग्न्यादिना, पचत उरुमांसादिकं, आलुम्पत वस्त्रादिकं, विलुम्पत सर्वस्वापहारेण, सहसात्कारयत-आशु पञ्चत्वं नयत, तथा विविध परामृशत-नानापीडाकरणैर्वाधयत । 'ते फासे 'ति-तान्स्पर्शान् दुःखविशेषान् धीरोऽक्षोभ्यः तैः स्पशैंः स्पृष्टः सन् अधिसहेत । 'अदुवा आयारे 'त्यादि-अथवा साधूनामाचारगोचरं आचारानुष्ठानविषयं मूलोत्तरगुणभेदभिन्न आ-k चक्षीत पिण्डनियुक्त्यादिकम् । किं सर्वस्य सर्व कथयेत् ? इति दर्शयति-तकियाण'त्ति--तर्कयित्वा पर्यालोच्य पुरुष, कोऽयं पुरुषः कंच नतोऽभिग्रहितोऽनभिग्रहितो मध्यस्थः प्रकृतिभद्रको वेत्येवमुपयुज्य अणेलिसं-अनीदृशं अनन्यसदृशं स्वपक्षपरपक्षव्युदासेन वेदयेत् । ' अदुवा वय 'त्ति अथवा वाग्गुल्या व्यवस्थितोऽसति सामर्थ्य आत्महितं समाचरेत् । 'गोअर इत्यादि'-गोचरस्य आनुपूर्व्या-उद्गमप्रश्नादिरूपया सम्यक्शुद्धिं प्रत्युपेक्षेत । किम्भूतः १, आत्मगुप्तः-सततोपयुक्तः सन् । नैतन्मयोच्यते, बुबैराचार्यरेतत्प्रवेदितमेतद्वा वक्ष्यमाणमित्याह--
" से समणुन्ने असमणुनस्स ल का जाद नो पाइज्जा नो निमंतिजा नो कुज्जा वेयावडियं परं आढायमाणे त्ति बेमि" 'समणुने' इत्यादि-न केवलं गृहस्थेभ्यः कुशीलेम्यो वाऽकल्प्यमिति कृत्वाऽऽद्वारादिकं न प्रतिगृण्हीयात् । स सम
CASHREE

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244