Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 196
________________ मुनिना ४ा निषेधनीय तद्वचनम् । परिक्रमणादिकां क्रियां कुर्वाणं तमुद्देश्यैवं ब्रूयाद्-वदेत् । किं १, हे आयुष्मन् ! भो अमण ! अहं संसारार्णवतितीर्घः खलु 'आचारा- निश्चितं तवार्थाय अशनं वा पानं वा खादिम वा स्वादिमं वा तथा वस्त्रं वा पतगृहं वा कम्बलं वा पादपुञ्छनं वा समुदिश्यपत्रदीपिका ६ आश्रित्य, किं कुर्यादिति दर्शयति-प्राणानि भूतानि जीवांश्च सत्वांश्च, एतान्समारम्य-समुद्दिश्य, शेषं सुगम पिण्डविशुद्धितो ज्ञेयं, क्रीतं प्रामित्यं आच्छिद्यं अनिसृष्टं अम्याहृतं, एवमशनादिकमुद्दिश्य ब्रूयात् , तथा आवसहेति-आवसथं वा युष्मदाश्रयं समुच्छृणोमि-आदेराराम्यऽपूर्व करोमि। इत्येवं प्राञ्जलि:-अवनतोचमाङ्गः सन् अशनादिना निमत्रयेत् । इत्याद्यामन्त्रणं ज्ञात्वा ॥ १९२॥ बहारम्भसम्भूतं सूत्रार्थविशारदेनाऽदीनमनस्केन प्रतिषेधितव्यमित्याह-'आउसंतो' इत्यादि-आयुष्मन् ! श्रमणः । तं गृहपति समनसं सवयसं अन्यथाभूतं वा प्रत्याचक्षीत । कथमिति चेद दर्शयति-यथा आयुष्मन् भो गृहपते ! न खलु तवैवम्भूतं वचनमहं आद्रिये,नाऽपि तवैतद्वचनं परिजानामि-आसेवनपरिज्ञानेन परिविदधेऽहमित्यर्थः । यस्त्वं मम कृतेऽशनादि प्राण्युपमर्दैन विदधासि, मो आयुष्मन् ! गृहपते । विरतोऽहमेवम्भूतादनुष्ठानात् अकरणतया। तदेवं प्रसह्याऽशनादिसंस्कारप्रतिषेधः प्रति|पादितः, यदि पुनः कश्चिद् विदितसाध्वभिप्रायः प्रच्छन्नमेव विदध्यात् , तदपि कुतश्चिदुपलभ्य प्रतिषेधयेदित्याह " से भिक्खु परिक्चमिज वा जाव हुरत्या वा कहिंचि विहरमाणं तं भिक्खु उवसंकमित्तु गाहावई आयगयाए पेहाए असणं वा ४ वत्यं वा ४ जाव आहटु चेएइ आवसहं वा समुस्सिणाइ भिक्खू परिघासेठ, तं च भिक्खू जाणिज्जा सहसम्मइयाए परवागरण बन्नेसि वा सुच्चा-अयं खलु गाहावई मम अट्ठाए असणं वा ४ वत्थं ४ वा जाव बावसहं वा समुस्सिणाइ, तं च मिक्खू पडिलेहाए आगमिचा बाणविज्जा अणासेवणाएति बेमि' SCIENYEKHARA RAIGNERABHAKAKARERABHA १९२॥

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244