Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥। १९१ ।।
" से भिक्खु परिकमिज वा, चिट्टिज वा, निसीइज वा, तुयट्टिज्ज वा, सुसाणंसि वा सुन्नागारंसि वा गिरिगुहंसि वा रूक्खमूलंसि वा कुंभारायणंसि वा हुरत्था वा कहिंचि विहरमाणं तं भिक्खु उवसंकमित्त गाहावई बूया - आउसंतो समणा । अहं खलु तब अट्ठार असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गई वा कंबलं वा पायपुंछणं वा पाणाई भूयाई जीवाई सत्ताई समारम्भ समुद्दिस्स कीयं पामिचं अच्छिलं अणिसङ्कं अभिहडं आहट्टु चेमि आवसहं वा समुस्सिणोमि से भुंजह बसह, आउसंतो समणा ! | भिक्खू तं गाहावई समणसं सवयसं पडियाइक्खे - आउसंतो ! गाहावई, नो खलु ते वयणं आढामि, नो खलु ते वराणं परिजानामि, जो तुमं मम अट्ठार असणं वा ४ वत्थं पाणाई वा ४ समारम्भ समुद्दिस्स कीयं पामिषं अच्छिज्जं अनिष्टुं अभिइढं आहट्टु चेएसि आवसहं वा समुस्सिणासि, से विरओ आउसो गाहावई ! एयस्स अकरणयाए "
' से मिक्खु ' इत्यादि - स भिक्षुर्भिक्षार्थमन्यकार्याय वा पराक्रमेत विहरेत् तिष्ठेद्वा ध्यानव्यग्रो, निषीदेद्वा अध्ययनाध्यापनश्रवणश्रावणादृतः, तथा श्रान्तः क्वचिदध्वानादौ त्वग्वचनं वा विदध्यात् । व १ श्मशाने, तत्र त्वग्वर्त्तनं न संभवति, अतो यथासंभवं पराक्रमणाद्यायोज्यम् । तथाहि - गच्छवासिनस्तत्र तावत्स्थानादिकं न कल्पते, प्रमादस्खलितादौ व्यन्तराद्युपद्रवात् । तथा जिनकल्पादौ सच्चभावनां भावयतोऽपि न पितृवनमध्ये निवासोऽनुज्ञातः । प्रतिमाप्रतिपन्नस्स तु यत्रेव सूर्योऽस्तमुपयाति तत्रैव स्थानं, जिनकल्पिकस्य वा, तदपेक्षया श्मशानसूत्रम् । एवमन्यदपि यथासम्भवमायोज्यम् । शून्यागारे वा गिरिगुहायां वा वृक्षमूले वा कुम्भकारायतनेषु वा 'हुरत्था व 'चि - अन्यत्र वा ग्रामादेर्बहिस्तं भिक्षु कचिद् विहरन्तं गृहपतिरुपसंक्रम्य विनेयदेशं गत्वा 'ब्रूयाद् ' - वदेदिति । यच्च वदेत्तदाह-' आउसंतो 'चि साधुं श्मशानादिषु
उ० २
गृहपते
भिक्षु
प्रति
भक्ते
र्वचनम् ॥
॥ १९९ ॥

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244