Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
REC
MAN
दि-तान् वादिनो वादास्यम् । अथवा वाग्गुप्तिग्गिोचरस्याना वादायोस्थितानां BAI
॥१८९URI तिग्नि उदाहिया जेसु इमे आरिया संबुन्झमाणा समुट्ठिया, जे निव्वुया पावेहि कम्मेहि अणियाणा ते विवाहिया"
स जहेय ' मित्यादि-तद्यथा-इदं स्याद्वादरूपं वस्तुनो लक्षणं समस्तव्यवहारानुयायी श्रीवीरवर्द्धमानखामिना प्रवेदितं । किम्भूतेन !, आशुप्रज्ञेन, किं कृत्वा ? 'जाणियत्ति'-ज्ञात्वा केवलज्ञानेन । अथवा 'जाणया' इति 'जानता' बर्द्धमानज्ञानोपयुक्तेन, 'पश्यता' दर्शनोपयुक्तेन एतत्प्रवेदितम् । 'गुत्ति वउ 'ति-अस्तिनास्त्यादिवादिनां वादायोत्थितानां बादलन्धिमतां प्रतिज्ञाहेतु दृष्टान्तोपन्यासद्वारेण सम्यगुत्तरं देयम् । अथवा वाग्गुप्तिर्वाग्गोचरस्य विधेया इत्येतदहं ब्रवीमि प्रपितो वक्ष्यमाणं चेत्याह-' सवत्थे 'त्यादि-तान् वादिनो वादायोत्थितान् एवं ब्रूयाद्-यथा भवतां सर्वेषामपि पृथिव्यप्तेजोवायु
धर्मः वनस्पत्यारम्भः कृतकारितानुमतिभिरनुज्ञातोऽतः सर्वत्र ‘संमतं ' अभिप्रेत अप्रतिषिद्धं पापं '-पापानुष्ठानम् । मम तु
सुप्रज्ञात नैतत्सम्मतमित्येतदर्शयितुमाह-'तमेवत्ति'-तदेव ' उवाइक्कम्म 'ति-उपसमीपेन अतिक्रम्य-अतिलंध्य यतोऽहं व्यवस्थि
इति । तोऽत्र एष मम विवेको व्याख्यातः । तत्कथमहं सर्वाप्रतिषिद्धास्रवद्वारैः संभाषणमपि करिष्ये ', आस्तो तावद् वाद इत्ये-18 वमसमनुज्ञविवेकं करोतीति । अत्राह-कथं तीथिकाः सम्मतपापा अज्ञानिनो मिथ्यादृष्टयोऽचारित्रिणोऽतपस्विनो वेति ? ते प्यकृष्टभूमिवनवासिनो मूलकन्दाहारा पक्षादिनिवासिनश्चेति, अत्राहाचार्यः, नारण्यवासादिना धर्मः, अपि तु जीवाजीव-12 परिज्ञानात् तत्पूर्वकानुष्ठानाच्च, तच्च तेषां नास्तीत्यतोऽमनोज्ञास्ते । माहनेन मतिमता ग्रामे चारण्ये वा प्ररूपितो धर्म एवम्।।द्रा किम्भृतो धर्मः प्रवेदित इत्याह-'जामा तिन्नि' इत्यादि-यामा व्रतविशेषा उदाहताः-प्राणातिपातो मृषावादः परिग्रहश्चेति, । अदचादानमैथुनयोः परिग्रह एवाऽन्तर्मावात् प्रयग्रहणं, 'जेसु इमे 'ति-येषु यामेषु-धानादिषु इमे देशार्याः सम्बुभ्यमानाः
%95%
ER
On १८९॥

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244