Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥१९७॥ पीडितोऽपि किं कुर्यादित्याह
"ओए दयं दया, जे संनिहाणसत्यस्स खेयने से मिक्खू कालमे बलने मायने खणने विषयने समयने परिग्गहं अममाय8|माणे कालेणुहाइ अपडिने दुहओ छिचा नियाई"
ओए. दय' मित्यादि-ओज एको रागादिरहितः संन् श्वत्पिपासादिपरीपहे दयामेव दयते-कृपां पालयति । का पुनर्दयां पालयतीत्याह-'जे संनिहाणे 'त्यादि-यो हि लघुकर्मा, सम्यक निधीयते नारकादिगतिषु येन तत्सबिधान| कर्म, तस्य स्वरूपनिरुपकं शास्त्रं, तस्य खेदलो-निपुणः, सो भिक्षुः कालजः-उचितावसरज्ञः । एतानि सूत्राणि लोकविजयपश्चमोदेशकव्याख्यानुसारेण ज्ञातव्यानि । यथा बलजः मात्रजःक्षणः विनयज्ञः समयज्ञः। परिग्रहममत्वेन अचरन् कालेनोत्थायी अप्रतिज्ञः उभयत छेचा, स चैवम्भूतः संयमानुष्ठाने निश्चयेन याति निर्यातीति । तस्य संयमानुष्ठाने परिव्रजतो यत्स्याचदाह-- ___ मिक्खं सीयफासपरिवेवमाणगायं उवसंकमित्ता गाहावई व्या-आउसंतो समणा! नो खलु ते गामधम्मा उन्याहति । बाउसंतो गाहावई ! नो खलु मम गामधम्मा उब्वाइंति, सीयफासं च नो खलु अहं संचाएमि अहियासित्तए, नो खलु मे कप्पड़ अगणिकायं उचालित्तए वा पज्जालित्तए वा, कार्य आयाविचए वा पयावित्तए वा, अग्नेसि वा वयणाओ, सिया स एवं वयंतस्स परो अगणिकार्य जालित्ता पजालिचा कायं मायाविज वा, पयाविन वा, तं मिक्ख पडिलेहाए आगमिचा बाणविजा बणासेवणाए ति बेमि" ॥८-३॥
क्षुत्पिपासादिपरीपहेऽपि दयादिगुणवान् साधुरिति ।
*
१९७॥

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244