Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
भी
खाचाराङ्ग
दीपिका
म० ६
॥ १६६ ॥
' तं परिकमंत ' मित्यादि - तं अवगततवं गृहवासात् पराङ्मुखं महापुरुषसेवितं पन्थानं पराक्रममाणमुपलभ्य मातापितृकलत्रादयः परिदेवमाना आक्रन्दं कुर्वन्तः, 'छन्दोपनीताः ' - तवाभिप्रायानुवर्त्तिनः स्म, ' अध्युपपन्नाः ' त्वां विना न जीवामः, आक्रन्दकारिणः जनकाः - पित्रादयो रुदन्ति । तत्र मुनिः कीदृशो भवति १, ' अतारिसे - न तादृशोऽतादृशः, स एव मुनिः ‘ ओघं तरइ '- संसाराम्भोधिलब्धपारः, येन जनकाः विष्पजढा ' - त्यक्ताः । एवं जानाति - एनं बन्धुवर्ग मम शरणं नैव समेति । यस्तु ' किह णाम - किञ्चिन्नामा तेषां वचसि रमते शूरस्तु नैव रमते । एतत्पूर्वोक्तं ज्ञानं सदा आत्मनि समनुवासयेदिति व्यवस्थापयेदात्मनि ॥ धृताध्ययने प्रथमोद्देशकः समाप्तः ॥ १ ॥
" आउरं लोगमायाए चइत्ता पुब्वसंजोगं हिचा उवसमं वसित्ता बंभचेरंसि वसु वा अणुवसु वा जाणित्तु धम्मं जहा तहा अहेगे तमचाई कुसीला "
' आउर 'मित्यादि - आतुरं कामभोगातुरं लोकं मातापितृकलत्रादिकं आदाय, ज्ञानेन परिगृहीत्वा परिच्छिद्य - त्यक्त्वा च पूर्वसंयोगं हित्वा गत्वोपशमं उषित्वा ब्रह्मचर्ये किम्भूतः सन् १ 'वसुव 'त्ति-वसुः सुसाधुः 'अनुवभुः ' श्रावकः, तदुक्तं - वीतरागो वसुर्ज्ञेयो, जिनो वा संयतोऽथवा । सरागो धनुवसुः प्रोक्तः स्थविरः श्रावकोऽपि वा ॥ १ ॥ ' जाणित्तु ' चि ज्ञात्वा 'धर्म' श्रुतचारित्रारव्यं यथा तथाऽवस्थितं ' अहेग 'ति - अथैके भवितव्यतानियोगेन धर्मं प्रतिपद्य च पालयितुं न शक्नुवन्ति । किंविधास्ते ', ' कुशीलाः ' अनाचारप्रवर्तिनः । एवम्भूताः किं कुर्युरित्याह
" वत्थं पडिग्गहं कंबलं पायपुंछणं विउसिज्जा, अणुपुब्वेण अणहिया सेमाणा परीसहे दूरहियासए, कामे ममायमाणस्स इयाणि
उ०२
पित्रादि
शोकेऽपि
भवस्वरूप
ज्ञाता
संसारे न
तिष्ठति ।
।। १६६ ।।

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244