Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
164
SGARH
धर्मकथालब्धिमता धर्मकथा
विभए '-विभजेद द्रव्यादिमिरित्यर्थः। तथा कीर्चयेत् व्रतानुष्ठानफलम् । कोऽसौ ?' वेदवित- आगमज्ञः, केषु निमित्तीआचाराङ्ग-2 भूतेषु कीर्तयेत् ? इत्याह-' उट्ठियेसु 'त्ति- उत्थितेषु भावोत्थायिषु यतिषु वाशब्दः पक्षान्तरद्योतकः। पार्श्वनाथशिष्येषु पत्रदीपिका चतुर्यामोत्थितेष्वेव वर्द्धमानतीर्थाचार्यादिः पञ्चयामं धर्म प्रवेदयेदिति। स्वशिष्येषु वा सदोत्थितेषु अज्ञातज्ञापनाय प्रवेदये.
| दिति । किम्भृतं धर्म प्रवेदयेदित्याह-'संति विरइ 'मित्यादि-शमनं शान्तिः अहिंसा तामाचक्षीत, तथा विरतिम् । अनेन
च मृषावादादिशेषव्रतसंग्रहः । तथा उपशमं क्रोधजयाद् , अनेन चोत्तरगुणसंग्रहः । तथा निवृत्तिनिर्वाणं मूलगुणोत्तरगुणयो॥१८२॥
| रैहिकामुष्मिकफलभूतमाचक्षीत । तथा 'सोय'ति-शौच सर्वोपाधिशुद्धित्वं निर्वाच्यव्रतधारणं, तथा आर्जवं मायावक्रत्व-* परित्यागात् , माईवं मानस्तब्धतापरित्यागात् , लाघवं-बाह्याऽभ्यन्तरपरिग्रहत्यागात् । कथमाचक्षीत ? यथावस्थित वस्त्वागमाभिहितं तथाऽनतिक्रम्य । केषां कथयति, 'सवेसि पाणाण 'मित्यादि-सर्वेषां प्राणिनां सर्वेषां भूतानां सर्वेषां जीवानां सर्वेषां सत्वानां, अत्र पञ्चेन्द्रियत्वेन मुक्तिगमनश्रद्धानसंवेगलक्षणानां सर्वत्रायोज्यं, संसारे क्लिश्यमानतया करुणास्पदानां, एकार्थिकानि पदानि, तेषां क्षान्त्यादिकं दशविध धर्म भिक्षणशीलो भिक्षुधर्मकथालन्धिमानाचक्षीत । यथा च धम्मं कथयेत्तदाह___" अणुवीइ भिक्खु धम्ममाइक्खमाणे नो अत्ताणं आसाइजा, नो परं आसाइजा, नो अन्नाई पाणाई भूयाइं जीवाई सत्ताई आसाइज्जा, से अणासायए अणासायमाणे वजमाणाणां पाणाणं भूयाणं जीवाणं सत्ताणं जहा से दीवे असंदीणे एवं से भवह सरणं महामुणी, एवं से उहिए ठियप्पा अणिहे अचले चले अबहिल्लेसे परिवए संखाय पेसलं धम्म दिटिमं परिनिव्वुडे तम्हा संगति
*
**
॥ १८२ ।।

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244