Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
बाचाराङ्गशदीपिका
कुशीलेवनादरवान् दर्शनशुद्धि
माग मवतीति ।
१८६॥
माणोऽत्यर्थमादरवान् न तेभ्यः किमपि दद्यात् , नापि तानामत्रवेत् न च तेषां वैयावत्यमुच्चावचं कुर्यात् । इति ब्रवीमीत्यधिकारपरिसमाप्तौ । एतच वक्ष्यमाणमहं ब्रवीमीत्याह
धुवं चेयं जाणिज्जा असणं वा जाव पायपुंछणं वा लभिवा नो लमिया मुंजिया नो भुजिया पंवं विउत्ता विनकम विमत्त &ा धम्मं जोसेमाणे समेमाणे चलेमाणे पाइजा वा निमंतिज वा कुजा देवावडियं परं अणाढायमाणेत्ति बेमि"
'धुवं चेय' मित्यादि-ते हि शाक्यादयः कुशीला अनादिकमुद्दिश्य ब्रूयुर्यथा-ध्रुवं चैतद् जानीयात् , नित्यमसदावसथे भवति लम्यते वाऽतो भवद्भिरेतदशनादिकमन्यत्र लब्ध्वा वाऽलब्ध्वा वा भुक्त्वा वाऽभुत्वा वा असद्धृतयेऽवश्यमागन्तव्यं, अलन्धे लाभाय लब्धेऽपि विशेषाय मुक्त पुनः पुनर्मोजनाय अभुक्तऽपि प्रथमालिकार्थमस्मद्धृतये यथा कथश्चिदागन्तव्यं, यद् यथा वा भवतां कल्पनीयं भवति, तत्तथा दास्याम इति, अनुपथ एवास्मदावस्थो भवतां वर्चते, अन्यथाप्यस्मत्कृते पन्थानं व्यावया॑ऽपि वक्रपथेनाप्यागन्तव्यं, अपक्रम्य वाज्यगृहाणि समागन्तव्यं, नात्रागमने खेदो विधेयः। किम्भतोऽसौ शाक्यादिरिति दर्शयति-'विभक्त'-पृथग्भूतं धर्म 'जुपन्'-आचरन् । एतच्च कदाचित्प्रतिश्रयमध्येन 'समेमाणे'. समागच्छन् तथा 'चलमाणे 'ति-गच्छन् ब्रूयाद्, यदिवाऽननादि प्रदद्यात् , अशनादिदानेन वा निमत्रयेद्, अन्यद्वा प्रश्रपवद् बैयावृत्यं कुर्यात् , तस्य कुश्शीलस्य नाम्युपेयात् । न तेन सह संस्तवमपि कुर्यात् । कथं ?, परं-अत्यर्थमनाद्रियमाण:अनादरवान् । एवं हि दर्शनशुद्धिर्भवतीति ब्रवीमीत्येतत्पूर्वोक्तम् । यदि वैतद्वक्ष्यमाणमित्याह
" इहमेगेसि भागारगोयरे नो मुनिसंते भवति ते इह आरंभट्ठी अणुवयमाणा हण पाणे घायमाणा हणो यावि समणुजाण
FBEARCHASINESS

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244