Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
बाचाराङ्गसूखदीपिका
॥१८४
ज्ञानादिके मोक्षमार्ग आत्मा यस्य स उत्थितात्मा' अणिहे '-अस्नेहः-रागद्वेषरहितः, 'अचलः' उपसर्गादिम्पः, अब- उ०५ हिर्लेश्यो-न संयमबाह्यः, स एवंभूतः संयमानुष्ठाने परिव्रजेत् । किम्भूतः परिव्रजेदित्याह-'संखाय'त्ति-संख्याय ज्ञात्वा, किं ? |पेशलं धर्म 'दिद्विमं' दृष्टिमान् एवं परिनिवृत्तः । 'तम्हा संगति-इति हेतौ यस्माद् मिथ्यादृष्टिः संगवान् न निर्वाति, तस्मा- यस संसार- . त्संग मात्रादिकं पश्यत-यूयं विवेकेनावधारयत । सूत्रेणैव सङ्गमाह- गंथेहिं गढ़ियं 'ति- एवं सङ्गिनो नराः सबाह्याभ्यन्तरै
शबन्धन | ग्रन्थग्रंथिता अवबद्धा विषण्णा ग्रन्थसङ्गे निमन्नाः कामैरिच्छामदनरूपैराक्रान्ता अवष्टब्धाः। यद्येवं ततः किं कुर्यादित्याह
त्रोटयति। 'लूहाउ'चि- तमाक्षात्-संयमात् निःसङ्गात्मकानो परिवित्रसेत्-न बिभीयात् । कस्य पुनः संयमान परिवित्रसनं सम्माव्यत ? इत्याह-'जस्सिमे आरंभा'-यस्य महामुनेरिमे आरम्भरूपा एवं सङ्गाः संसारसम्बधिन एते आरम्भाः सर्वतः सर्वजनाचरित्वात्परिबाता:-सर्वात्मकतया सुपरिज्ञाता भवन्ति । किंविधा आरंभाः 'जस्सिमे'ति-येष्विमे जना लूषिणो हिंसका अज्ञानमोहोदयान्न परिवित्रसन्ति न बीभ्यन्ति । यश्चारम्भाणां परिज्ञाता स किमपरं कुर्यादित्याह-'से वंता'-स महामुनिर्वान्त्वा त्यस्वा क्रोधं मानं मायां लोभं च, स एवं क्रोधादीन् वान्त्वा मोहनीय त्रोटयति, स चैषोऽपगतमोहनीयः संसारसन्ततेस्तुट्टा-अपसृतो व्याख्यातस्तीर्थकदादिभिः । इत्यधिकारपरिसमाप्तौ ब्रवीमि पूर्ववत् । यदि वैतद्वक्ष्यमाणमित्याह
"कायस्स वियाघाए एस संगामसीसे वियाहिए, से हु पारंगमे मुणी, अविहम्ममाणे फळगावयट्ठी कालोवणीए कंखिज्ज कालं जाव सरीरमेत ति बेमि ॥ धूताध्ययनम् ॥ ६॥
कायस्से 'त्यादि-कायस्य शरीरस्य व्यापातो विख्यातः-शरीरविनाश एष संग्रामशीर्षतया व्याख्यातो, यथा-Inteen
SHANKARACHAR
द्र

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244