Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
है| प्रतिज्ञाभारवाहितत्वात् , ते पुनह प्रति न प्रत्यागमनेप्सवः। किञ्च-' आणाए 'ति-आज्ञाप्यतेऽनया इत्याज्ञा तया मामकं उ०३ बाचाराग- धर्म सम्यगनुपालयेत् , तीर्थकृदेवाह, यदिवा धर्मानुष्ठायी एवमाह, धर्म एवैको मामकोऽन्यत्पाराक्यमतस्तमाज्ञया भावसाधो: पत्रदीपिका तीर्थकरोपदेशेन सम्यक् करोमि । किमाज्ञया धोऽनुपाल्यते ? इत्यत आह-'एस 'त्ति-एप अनन्तरोक्त उत्तरवाद || स्वरूपअ०६ उत्कृष्टवाद इह मानवानां व्याख्यातः। किश्च-' इत्थोव' इत्यादि-अत्राऽस्मिन् कर्मधूननोपाये संयमे उपरतः, 'तं झो- प्रदर्शनम् ।
समाणे 'ति-तत्राष्टविधं कर्म क्षपयन् अधर्म न चरेत् , 'आयाणिज'-आदीयते इत्यादानीयं कर्म तत्परिज्ञाय मूलो. ॥१७॥
त्तरप्रकृतिभेदतो ज्ञात्वा पर्यायेण-श्रामण्येन विवेचयति-क्षपयति । 'इहमेगेसि 'त्ति-इहास्मिन्प्रवचने एकेपा-शिथिलकर्मणामेकचर्या भवति, एकाकिविहारप्रतिमाभ्युपगमो भवति । तत्र च नानारूपाभिग्रहविशेपास्तपश्चरणविशेषाश्च भवन्ति । अतस्तावत्प्राभृतिकामधिकृत्याह- तत्थियर' इत्यादि-तत्र तस्मिन् एकाकिविहारे ' इतरे' सामान्यसाधुभ्यो विशिष्टतराः 'इतरेषु' अन्तप्रान्तेषु कुलेषु शुद्वैपणया दशैषणादोषरहितेनाहारादिना सर्वैषणया-सर्वथाहाराद्युद्गमोत्पादनयासेपणारूपा तया शुद्धेन विधिना संयमे परिव्रजन्ति । बहुत्वेऽप्येकदेशतामाह- स मेधावी प्रज्ञावान् संयमे परिव्रजेत् । किश्च-'सुम्भिवे'. त्यादि-स आहारस्तेषु इतरेषु सुरभिर्वा स्यादथवा दुरभिगन्धो, न तत्र रागद्वेषौ विदध्यात् । किश्च तत्थ भेरवा 'इत्यादितत्र एकाकिविहारित्वे प्रतिपन्नस्यानगारस्य भैरवा भयानकाः प्राणाः प्राणिनो राक्षसादयोऽपि अपरान् प्राणिनः क्लेशयन्ति उपतापयन्ति । त्वं तु पुनस्तैः स्पृष्टस्तान् स्पर्शान् दुःखविशेषान् धीरो-अक्षोभ्यः सन् अधिसहस्त्र । इत्यधिकारसमाप्तौ ब्रवीमीति पूर्ववत् । धूताध्ययनम्य द्वितीयोद्देशकः ॥६-२
॥१७॥
FACESCACHECC
LUS

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244