Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 172
________________ ४ा - श्री I आचाराङ्गसूत्रदीपिका 156- ॥१६८॥ AC%95%25AGES 'अहेगे धम्म' मित्यादि-अथैके विशुद्धपरिणामाः धर्म श्रुतचारित्रात्मकं 'आदाय '-गृहीत्वा आदानप्रभृतिधर्मोंपकरणादिसहिताः धर्मोपकरणेषु मुप्रणिहिताः परीपहादिसहिष्णवः सर्वज्ञोपदिष्टं धर्म चरेयुः । किम्भूताः', 'अप्पलीय- महामुनी माने'-कामेषु मातृपित्रादिसंयोगेषु न प्रलीयमाना अग्रलीयमाना अनभिसक्ताः, धर्माचरणेषु दृढाः तपसंयमादौ द्रढिमान- | सर्वज्ञोपमालम्बमाना धर्म चरन्तीति । किश्च-'सवंगेहि'-सङ्गिः द्विविधयापि परिक्षया ज्ञात्वा त्यजेदित्यर्थः। परित्यागे गुणमाह- दिष्टमुत्कट'एस पणए 'ति-एष इति कामपिपासापरित्यागी प्रकर्षण नतः प्रणत:-प्रहः संयमे कर्मधूननायां वा महामुनिर्भवति चारित्रनापरः। किच-'अइअच्च'त्ति-अतिक्रम्य सर्वतः स-सम्बन्धं पुत्रकलत्रादिजनितं कामानुपङ्गं वा । किं भावयेदित्याह-'न मई || मार्गमाअस्थि-त्ति न मम किमप्यस्तीति यत्संसारे पतत आलम्बनाय स्यादिति। तदभावाच्च इत्युक्तक्रमेण 'एकोऽहं अस्मिन्संसारे, चरतीति । न चाहमन्यस्य कस्यचिदित्याह-'जयमाणे 'त्ति-अत्रास्मिन् शासने यतमानः, 'इत्थं '-अत्र सावद्यारम्भाद्विरतः कोऽसौ ? अनगारः प्रबजितः । एकत्वभावनां भावयन्नवमोदर्ये संतिष्ठते इत्युत्तरसूत्रेण सम्बन्धः, क्रियोत्तरसूत्रेष्वपि लगयितव्या। किश्च'सबओ मुंडे 'त्ति सर्वतो-द्रव्यतो भावतश्च मुण्डो 'रीयमाणः' संयमानुष्ठाने गच्छन् , किम्भूत इत्याह-'जे अचेले'-योऽचेलो अल्पचेलो जिनकल्पिको वा पर्युषितः संयमे उद्युक्तविहारी, अन्तप्रान्तमोजी वा, तदपि न प्रकामतया, संतिष्ठते अवमोदयें । एवंविधोऽनगारो ग्रामकण्टकैस्तुद्यतैतदर्शयन्नाह-' से 'त्यादि स चाक्रुष्टो वाग्भिः, इतो दण्डादिभिलश्चितः केशापकर्षणतः, तदैवं जानीते, पूर्वकर्मणः फलमेतदिति क्षमारूपी भवेत् । कथं पुनर्वाग्भिराक्रुश्यते !, 'पलियं पकुच्छे 'ति-पलियं-कर्म प्रकृत्सेत् , जुगुप्सेत, पूर्वाचरितकर्मण इदमेव फलम् । 'अदुवा 'ति-अथवा जकारचकारमकारादिभिरपरैः प्रकथ्य निन्दा ॥ १६ ॥ CAMERACY

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244