________________
..५
परम्परा विद्यते भाव
बदायुष्कोऽपि दर्शनसप्तकं यावत्क्षपयति, पृथगन्यदपि क्षपयन् अवश्यमनन्तानुबन्धिनमेकं क्षपयति । कः पुनः धपकणियोग्यो भवतीत्याह- सड्डी 'त्ति-श्रद्धा-मोक्षमाग्र्गोधमेच्छा वर्तते यस्यासौ श्रद्धावान्, 'आणाए 'ति-आजया तीर्थकरप्रणीतागमानुसारेण यथोक्तानुष्ठान विधायी मेधावी-मर्यादाव्यवस्थितोऽप्रमत्तयतिः श्रेण्यों, नो परः । 'लोगं च 'चि-लोकं षट्काराख्यं कषायलोकं वा आज्ञया अभिसमेत्य-ज्ञात्वा लोकस्य कुतश्चिद् मयं न भवति तथा विधेयम् । तच्च मयं शस्त्राद् भवतीति दर्शयति-अस्थि सत्थंति-तत्र द्रव्यशास्त्रं कृपाणादि तत्परेणापि• परमस्ति-तीक्ष्णादपि तीक्ष्णतरमस्ति लोहकर्ट संस्कारविशेषात, मावशस्त्रपारम्पर्य तु एकसूत्रान्तरितं स्वत एव प्रत्याख्यानपरिज्ञाद्वारेण वक्ष्यति । यथा च शस्त्रस्य प्रकर्षगतिरस्ति पारंपर्य वा विद्यते, तथा अशस्त्रस्य नास्तीति दर्शयति-'नत्थि असत्थं 'ति-नास्ति न विद्यते किं तत् !
अशवं-संयमः तत्परेण परं प्रकर्षगत्यापनम् । तथाहि-पृथ्व्यादीनां सर्वत्र तुल्यता कार्या न मन्दतीवमेदोऽस्ति । पृथ्व्या| दिषु समभावत्वात्सामायिकस्य, अथवा शैलेश्यवस्थासंयमादपि परः संयमो नास्ति, तवं गुणस्थानाभावादिति भावः।।
एतदेव प्रतिसूत्रं लगयितव्यमित्याह___“जे कोदसी से माणदंसी, जे माणदंसी से मायादंसी, जे मायादंसी से लोमदंसी, जे लोभदंसी से पिजदंसी, जे पिलरंसी से दोसदंसी, जे दोसदंसी से मोहदंसी, जे मोहदंसी से गम्मदंसी, जे गम्मदंसी से जम्मदंसी, जे जम्मदंसी से मारइंसी,
ने मारदंसी से नरबदंसी, जे नरयदंसी से तिरियांसी, जे विरिषदंसी से दुस्खदंसी । से मेहावी अभिनिवट्टिजा कोहंच माणं । मामंपियंदोसंच मोहंगम जम्मं मारनरसिरियं दुम्लं । एवं पासगस सणं बरक
शखस्येवि
निरूपणा