Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
मोत्थु णं समणस्स भगवओ महावीरस्स । आगमोद्धारक - आचार्य प्रवर श्री आनन्दसागरसूरीश्वरेभ्यो नमः ।
·
श्राचार्य श्री मुनिचन्द्रसूरिरचिता पाक्षिक-सप्तत्यपराभिधाना
आवश्यक-सप्ततिः
श्रीमते वर्द्धमानाय जिनेन्द्राय जगद्विदे | सुरासुरनमस्याय वागीशाय नमो नमः ॥ १ ॥ अनन्यसाधारणशीलसम्पदे विनम्रविद्वज्जन मुद्रितापदे । दिगम्बराडम्बरभङ्गसूरये प्रणम्य तस्मै गुरुदेव सूरये ||२|| स्वगुरूणामपि श्रीमद्-गुरूणामनघा गिरः । सिद्धान्तगर्भसन्दर्भाः क्वचित् किञ्चिद् विवृण्महे || ३ ||
इद्द किल कलिकालबल प्रबल कुतर्क कर्कशप्रादुर्भवत्कुग्रहप्रवेशवशीकृतान्तःकरणाः केचित् तपस्विनः कष्टानुष्ठानेनाऽऽत्मानमायासयन्तः सन्तोऽन्यानपि मुग्धबुद्धीन् व्यामोहयन्ति । ततस्तानेविधानवलोक्य अपारकरुणा सारसुधार से कपारावारा: अनेकान्तजयपताकाचारु-चारी संचार चतुर नर्त्तकी नर्त्तनमूत्रधाराः दुःषमासमयसमुल्लासितप्रमादपातालतलाव मज्जन्निःकलङ्कानुष्ठाननिष्ठाधरणीसमुद्धरणादिवराहरूपाः संसारकान्तारान्तः परिभ्रान्तनितान्तश्रान्तजन्तुजातसन्तापनिर्वाकसद देशना मृतकूपाः कर्मप्रकृत्याद्यखिल खिलप्रन्थप्रन्थिभिदुर - स्वशेमुषीविमुखीकृताखर्व गर्व सुपर्व सूरयः पूज्याः श्रीमन्मुनिचन्द्रसूरयः सूर्या इव मूलोन्मूलिततमः सम्भारेण स्वगोप्रस्तारेण

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68