Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 58
________________ ४७ देशग्रहणसूत्रम् कत्थई देसग्गहणं कत्थइ धिप्पंति निरवसेसाई । उक्कमकमजुत्ताई सुत्ताण विचित्तभावाओ ॥६१॥ पंचदसीए जइ नाम पोसहो कह णु पक्खपडिकमणं ? | तमुवासेण चउद्दसि-मुल्लंघेउं न सो जुत्तो ॥६२॥ व्याख्या-'अष्टमीपञ्चदशोषु अष्टमीचतुर्दशीष्वपि कुत्रचिदि' ति 'सव्वेसु कालपव्वेसु पसत्थो जिणमए तवो जोगो। अट्ठमिपण्णरसीसुनियमेण हविज्ज पोसहिओ' । इत्युल्लेखेन तथा 'सो राया अमि-चरदसी पोसहं करेइ' इत्युल्लेखेन च द्वयमप्यावश्यकचूर्णौ । तथा कुत्रचिदिति 'चाउद्दसि अट्ठमिउदिट्ठपुषिण. मासीणीसु पडिपुराणं पोसह पालेमाणा विहरति ।' इत्यालापकेन निशीषदशाश्रतस्कन्धादौ तिसृष्वपि तिथिषु यः श्रावकाणां पौषधः सूत्रे दृश्यते । स पञ्चदशीपाक्षिकप्रतिक्रमणज्ञापको भविष्यतीतिशेषः । योच्यते-पञ्चदश्यां पौषधः सर्वसूत्रे नोपलभ्यते तत्कथं ज्ञापकः सस्यादिति । तत्राहु:-'कत्थईत्ति । कुत्रचिदपि सूत्रे देशग्रहणमर्थकदेशप्रहण भवति, तेन च सजातीयं सर्व ज्ञाप्यते । यथा कल्पस्य 'आमे तालपलंबे' इत्यादिप्रथमसूत्रे प्रलम्बग्रहणेन शेषवनस्पतिभेदाः कन्दस्कन्ध-त्वक शाखा-पत्र पुष्प-बीजादयो ज्ञाप्यन्ते । यदा-क्वापि बीज. ग्रहणेन तदितरे ज्ञाप्यन्ते । तथा कुत्रचिन्निरवशेषाणि वस्तू 'न गृह्यन्ते । यथा कोहो य माणो य मणिग्गहीया माया य लोभो य पवडढमाणा । __चत्तारि एए कसिणो कसाया सिंचंति मूलाई पुणब्भवस्स ॥ इत्यत्र सर्वकषायग्रहणमिति । तथोत्क्रममयुक्तानि कुत्रचिवस्तूनि भण्यन्ते । तत्रोत्क्रमो यथा-आचाराङ्गप्रथमशस्त्रपरिज्ञाध्ययने पृथिव्यादिक्रममुल्लङध्य मुग्धबुद्धीनां सुखेन सजीवताप्रतिपत्त्यर्थं जीवत्वेन वनस्पति निरूप्य पवनप्रत्यायनं । क्रमस्तु गोचरपिण्डेषणादौ । पेडार्द्धपेढादि

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68