Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
४९
अनेकप्रकार सूत्रम् त्तरमाहुः- 'पंचदसीए' इति । तत्त्वतस्तु तद्वयोरपि व्याख्यानयोर्भेद इति ।। ६०-६१-६२ ॥ ____पुनर्माध्यस्थ्यमवलम्बमानाः पराभ्युपगमे दुर्निरोधविरोधोपसंहारमाहुःअम्हाणमभिनिवेसो न कोई इत्थ परमाणहा सुत्तं । अघडतं पि च पुव्वावरेण पडिहाइ किं करिमो ? ॥६३।। व्याख्या-पाठसिद्धव ।।६३॥ .
अथ लोके पञ्चदश्यां पूर्णपक्षप्रसिद्धिः, सिद्धान्ते च-पक्खियं पडिकमियव्य'मित्युक्तं, ततः पञ्चदश्यामेव तत् सिद्धयतीति पराशङ्काशङ कुसमुद्धरणार्थ निशीथगाथामाहुःजंजह सुत्ते मणियं तहेव जइ तविश्रारणा नत्थि । किं कालिप्राणुरोगो दिट्ठो दिटिप्पहाणेहिं ? ॥६॥ ___ व्याख्या-यद्-एकाकिविहारादि 'यथा' येन प्रकारेण गुणाधिकसहायालाभादिना सूत्रे 'न या लभिजा निउणं सहाय' मित्यादिरूपे भणितम्-उक्तम् । तथैव-तेनैव प्रकारेण यदि-चेत् तत्सूत्रं, किमुक्तं भवति-विचारणा-विषयविभागकल्पना नास्ति-यदि न विधेया भवति, तदा f' केन हेतुना कालिकानुयोगः-उत्तराध्ययनादिकालिकश्रतस्य द्वितीयपौरुष्या व्याख्यानरूपो दृष्टोऽनुमतो दृष्टिप्रधानस्तीर्थकरगणधरा. दिभिः । अतोऽनुयोगकरणात् ज्ञायते पूर्वापराविरोधेन सूत्रं व्याख्येयं,
यस्माद्--उस्सग्गसुयं किं वा किं वा अवधाइयं मुणेयव्वं । तदुभयसुत्तं किं वा सुत्तस्स गमा मुणेयव्वा' ॥ इत्यागमादनेकप्रकारस्य सूत्रस्य व्याख्यानादेव सम्यगर्थपतिप्रत्तिः । ततोऽत्रापि 'पक्खिए पविख्यामिति यत् सूत्रं तत् तथैव न ग्राह्य किन्तु लोकहेरि

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68