Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
सम्प्रति चतुर्दश्यां चातुर्मास ककरणस्य हेतुद्वयम्
५१
सम्प्रति पाक्षिकावश्यकं निःशङ्क प्रपञ्चत प्ररूप्य 'दिवसनिसापविवयाइभेपण' मित्यादिपदोपात्तं चातुर्मासकावश्यकं तावन्नि रूपयन्ति
चउमासगाइ पुत्रोइयंमि दिवसे जमरणहेयाणि । पायं छस्सासत्ति यरण चेगे || ६६ ||
व्याख्या -- चतुर्मासकानि पूर्वोदिते (दिवसे) पौर्णमासीदिने पूर्वमासन् यत्विदानीमन्यथा चतुर्दश्यां क्रियते तत्र हेतुद्वयं तदेवाहु:प्रायः पष्ठस्याशक्तितश्च साम्प्रतमनुष्याणां बाहुल्येन षष्ठतपसः करणे शक्तेरभावादिति । आचरणतश्च बहुभिरशठै राचीर्णत्वादिति । अत्र च यदि चतुर्थ्यां पर्युषणे कृते सति पौर्णमास्यां चातुर्मासकं क्रियते तदा- 'पण्णासाए पज्जोसवेयध्व' मिति न पूर्यते । पौर्णमासीतश्चतुर्थी यावदेकोनपञ्चाशद्दिनानामेव भावात् । तथा - 'पजोसत्रिए सत्तरीए पक्किमित्तु विहरिय' मित्यपि वर्द्धते । पर्युषणाचतुर्थीत: पौर्णमासीं यावदेकदिनाधिकायाः दिनसप्ततेः सम्भवात् । तत एतत्सूत्रं प्रमाणं कुर्बाणैराचीर्णमित्याद्याचरणाकारणं वाच्यमिति । चकारौ समुच्चये । अत्र च स्वातन्त्र्यपरिहारार्थमाहुः - 'एगे' इति । एके पूर्वाचार्या एवमामनन्तीति ॥ ६६ ॥
·
अथादिशब्दोपात्तमेव सांवत्सरिकावश्यकं निरूपयन्ति - परओ ज्जका लगाओ भद्दवए सेयपंचमीदिवसे । वारसिअं संपइ पुग्ण तेणेव कयं चउत्थी || ६७ ||
व्याख्या--परतः आार्यकालकात् - श्रीमदार्यकालकाचार्यकालातू पूर्व, अस्य चोपलक्षणत्वात् तत्कालेऽपि कृताचरणायाः पूर्वं यः भाद्रपदश्वेतपञ्चमीदिवसः तत्रासीद् वार्षिक, सम्प्रति पुनस्तेनैव भगवता प्रथमानुयोगादिग्रन्थ सूत्रणासूत्रधारेण सातवाहन नृपतेः पञ्चम्यामिन्द्रानुज्ञापनमहोत्सवव्याकुलतया चैत्यसाधुवन्दनादिकं पर्युषणा

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68