Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
आवश्यक-सप्ततिः पर्वकृत्यं कर्तुमशक्नुवतो वचनमनुवर्त्तयता तदनुवर्त्तनया च प्रभावनाद्यधिकधर्मातिशयमुत्तरकालमालोक्य कृतं-विहितं चतुथ्यों ततश्च-असढेहिं समाइण्ण' मित्याद्याचरितलक्षणयोगात् ।
अवलंबिऊण कज्जं जं किंची आयरंति गीयत्था ।
थेवावराह बहुगुण सव्वेसिं तं पमाणं तु ॥ इतिवचनविमर्शाच प्रमाणीकृतम् तत्कालोत्तरकालवर्त्तिभिरन्यैरपि बहुश्र तरिति । तथा च परमागमनिशीथचूर्णि:-पव्वे पज्जोसवेयव्वं नो अपव्वे । सीसो पुच्छइ-इयाणिं कहं च उत्थीए अपव्वे पज्जोस विजइ ? आयरिओ भणइ-कारणिया चउत्थी अज्जकालगायरिएण पवत्तिया। कहं ? भण्णइ कारणं- कालगायरिओ विहरंतो 'उज्जेणिं' गओ । तत्थ वासावासं ठिो । तत्थ नयरीए 'बलमित्तो' राया तस्स कणिट्ठो माया 'भाणुमित्तो' जुवराया। तेसिं भगिणी 'भाणुसिरी' तीसे पुत्तो बलभाणु नाम सो य पगइभद्दय भद्दविणीययाए साहू पज्जुधासइ । आयरिएहि से धम्मो कहिओ पडिबुद्धो पवाविओ य । तेहिं य बल मित्तभाणुमित्तेहि रहहिं कालगज्जो अपज्जोसविए निव्विसओ को। __ केई आयरिया भणंति-जहा बलमित्त-भाणु मत्ता कालगायरियाण भागिणिज्जा भवंति । 'माउल'त्ति काउं ते महंतं आदरं करेंति अब्भु. ठाणाइयं । तं च पुरोहिमस्स अप्पत्तियं । भणइ य-एस सुद्धपासंडो वेयाइबाहिरो रण्णो अग्गओ पुणो पुणो उल्लवितो भायरिण निपिट्ठपसिणवागरणो कओ। ताहे सो पुरोहियो आयरिभस्स पठ्ठो रायाणं भणुलोमेहि विष्परिणमेइ । एए रिसिणो महाणुभावा एए जेण पहेण गच्छंति, तेण पहेण जइ रण्णो जणो गच्छइ पयाणि वा अक्कमइ तो असेयं भवइ । तम्हा विसज्जेहि ताहे विसजिया। अण्णे भणंतिरण्णा अवारण विसजिया। कहं ? सव्वमि नगरे किल रण्णा अणेसणा कारविया । ताहे ते निग्गया एवमाइयाण कारणाण अन्नतमेणं निगाया विहरंता पइट्ठाणनगरतेण पट्ठिया पइट्ठाणसमणसंघस्स अज'

Page Navigation
1 ... 61 62 63 64 65 66 67 68