Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
आवश्यक - सप्ततिः
परित्यज्य पूर्वोक्तप्रकारतो व्यवहाराद्यन्यग्रन्थाविरोधेन व्याख्येयमिति ॥ ६४ ॥
अमुमेवार्थ सङ्कलय्योपसंहरन्ति -
पुव्वावरेण परिभाविऊण सुत्तं पयासियव्वमिगं । जं वयणपारतंतं एवं धम्मत्थिणो लिंगं ॥ ६५॥
व्याख्या -- पौर्वापर्येण परिभाव्य पूर्वापरव्यवस्थित सूत्रार्थपरामर्शविरोधसंकलनपूर्व ' सूत्रमिद ' मिति पक्खिए पक्खियमित्येवंरूपं व्याक्रियमाणत्वेन प्रत्यक्ष प्रकाशयितव्यं पूर्वापर सूत्रार्थाविरुद्धचतुर्दशीलक्षणेऽर्थे व्यवस्थापनीयम् । न पुनर्लोकयात्रामात्रानुवर्त्तितया निजकुहे वाकसमर्थनाय पञ्चदश्यां योजनीयम् । उत्सूत्रप्ररूपणायाः संसारहेतुत्वात् । यथोक्तं
-
'फुडपागडमक हिंतो जहट्ठियं बोहिलाभमभिहणइ ।
"
जह भगवओो वि सालो जरमरणमहोभही आसि' ॥ त्ति ' जं वयण'ति । यद् वचनपारतन्त्र्यं तीर्थंकराज्ञापारवश्यमेतद्धर्मार्थिनो लिङ्ग - चिह्नमिति । यथोक्तं- .
'समयपत्रित्ती सब्बा आणाबज्झत्ति भवफला चेव । तित्थगरुद्द सेण वि न तत्तमो सा तदुद्दे सा ॥ १ ॥
मूढ़ा अणा मोहा तहा तथा एत्थ संपयट्टता । तं चैव य मण्णंता अवमण्णंता न याणंति' ||२||
अन्यत्राऽप्युक्त - तित्थयराणा मूलं नियमा धम्मस्स तीए वाघाए । किं धम्मो किमधम्मो मूढा नेवं वियारंति ॥ १॥ मोह विसपरममंतो विसोक्खफलस्ख कप्पतरुकंदो । तित्थगराणा जम्हा तम्हा एईए जइयव्वं ॥ इति ॥ ६५॥

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68