Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 57
________________ आवश्यक - सप्ततिः ४६ वुट्ठ ते वि पडिगया इति । तथा पाडलिपुत्रे कोणिकपुत्र श्रीमदुदायिनृपमधिकृत्ये क्तं -- सो राया अट्ठमिचद्दसीसु पोसहं करे३ । तत्थ भायरिया आइति धम्मकहानिनित्तमिति । अत्र 'अटुमिचउदसी सुमि' त्यादिवाक्येन श्रावकाणां पुस्तकवाचनपौषधोपवासकरणं चतुर्दश्यामुक्तम् । अन्यत्राप्युक्तं 'पोसहो उववासो उण अट्ठमिचाउद्दसीसु जम्मादिणे । नाणे निव्वाणेच उमासभट्ठा हि पज्जुणे' । तथा 'एयं पुण'ति । एतत्पुनः पूर्वोक्तं तपश्चैश्यवन्दनादि सविशेष चतुर्दश्यां भणितमावश्यकचूर्णो आदिशब्दा न्निशीथचूर्यादिपरिग्रहः । 'ता' इति तस्मात् पाक्षिकविशेषकृत्यं पाक्षिक प्रतिक्रमणतत्सहचरालोचनाद्यनुष्ठानं 'ताणं' ति । तेषां श्रावकाणां चतुर्दश्यां दिवसे त्रिज्ञेयमिति । ५६-५७-५८।। J ननु पञ्चदश्यामुपवास: सिद्धान्ते दृश्यते श्राद्धानां तत् किमुच्यते चतुर्दश्यामुपवास? इत्याशङ्कयाहु: जो पुण अमावसाए उववासो सातिवाहण निवस्स । तेरस्स सुव्बाइ स भवे नंदीसरस्सावि ॥ ५६ ॥ व्याख्या-य: पुनरमावास्यायामुपवासः सातिवाइननृप सम्बन्धिनोऽन्तःपुरस्य श्रूयते । स भवेन्नन्दीश्वरस्यापीति । तद्गतचैत्याराधनार्थ तत्तप इत्यर्थः । तदुक्तम्- अमावास्यायां पटलिखितनन्दीश्वर जिननिलयपूजान्वितमुपवासादीनामन्यतमन्नन्दीश्वर इति ॥५९॥ श्रथेदं तपो भवतु नन्दीश्वराराधनाय परं यः पञ्चश्श्यां पौषधः श्रयते श्रावकाणां स पाक्षिकप्रतिक्रमणज्ञापको भविष्यतीति गाथाद्वयेन पराभिप्रायं तृतीयगाथया चोत्तरमाविः कुर्वन्तः प्राहु: पिंचदसी कत्थइ टुमिचउदसीसु पि । कत्थइति वितिहीसु जो सावगपोसहो सुते ॥ ६० ॥

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68