Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 56
________________ ४५ जिनदासावरकथा फासुगा चारी किणिऊणं दिजइ, एवं पोसिज्जति । सो वि सावतो अष्टुमिचपदसीमुउववासं करेति पोत्ययं च वाएति । तेवि तं सोऊण भद्दया जाया सणिणो य जदिवसं सावगो ण जेमेति तदिवसं तेवि ण जेमंति, तस्स य सावगस्स भावो जातो। जहा इमे विया उवसंता अब्भहितो य नेहो जातो, ते रूवस्सिणो, तस्स य सावगस्स मित्तो तत्थ भंडीरमणजत्ता, तारिसा नस्थि अण्णस्स बदल्ल। ताहे तेण ते भंडीए जोएत्ता नीता अणापुच्छाए । तत्थ अण्णपणेण समं धार्य कारिया ताहे छिण्णा तेण ते आणेउं बद्धा । न चरति नय पाणियं पियंति जाहे सव्वहा णेच्छंति ताहे सो सावभो तेसिं भत्तं पञ्चक्खाति णमोकारं च देइ । ते कालगया णागकुमारेसु उववण्णा । इओ य छ उमावहारेण विहरमाणो भय बद्धमाणसामी सुरभिपुरं गओ । तत्थं गंगा उत्तरितव्विा । तस्य सिद्धदत्तो नाम नाविओ खेमिलो नाम सउणजाणओ। तत्थ य नावाए लोगो विलग्गइ । कोसिएण महासउणेण वासियं । कोसिओ नाम उलूगो। तओ खेमिलेण भणियं । जारिसं सजणेण भणियं तारिसं अम्हे हि मारणंतियं पावियव्वं किं पुण इमस्स महारिसिस्स पभावेण मुच्चीहामो । सा य णावा पवाहिया सुदाढेण य णागकुमारराइणा दिह्रो भगवं णावाए ठिओ । तस्स कोवो जाभो । सो य किर सीहो वासुदेवत्तणे मारियो । सो संसार भ मऊण सुदाढो नागो जाओ। सो ओहिनाणेण भगवंतं नावारूढं पिच्छिऊण पुत्रवेराणुबंधवससमुप्पन्नकोवो संवट्टावायं विउव्यिता नावं बोलेउ इच्छइ । तो कंबलसंबलनागकुमाराणं आसणं चलियं ओहि पति जाव पिच्छंति तित्थयरस्स वत्सग्गं कीरमाणं । ताहे तेहिं चिंतियं अलाहि ता अण्णेणं सामि मोएमोत्ति आगया। पगेण नावा गहिया एगो सुदाढेण समं जुज्झइ । सो महिढिश्रो तस्स पुण चवणकालो इमे य पहुणोववन्नगा। सो तेहिं पराइओ। ताहे ते णागकुमारा तित्थगरस्स महिमं करेंति सत्तं रूत्रं च गायंति एवं लोगो वि । तो सामी उत्तिण्णो । तत्य देवेहिं सुरभिगंधोदयवाई पुप्फवासं च

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68