Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 55
________________ ४४ आवश्यक-सप्ततिः गत्वा- 'देवाधिदेवः श्रीवर्द्धमानस्वामी' त्युक्त्वा तारधारकुटारेण तत्काष्ठं छेदयामास । तत: समुन्मोलयन्ती भव्याम्भोरुहाणि, निमूलयन्ती तमोनिकुरम्बाणि, सन्तोषयन्ती सच्चक्रमानसानि, निरोधयन्ती तामससत्त्वसञ्चाणानि, प्रादुर्भवदत्यद्भतप्रभाप्राग्भारभास्वरभास्वन्मूत्तिरिव निरगात्तन्मध्याद् देवाधिदेव-वीरप्रतिमेत्यनेन सम्बन्धेन निशीथचूर्णावुक्तम्-सा ने रण्णा घरसमीवे देवाययणं काउं तत्थ ठविया । तत्थ य किण्हगुलिया नाम दासी देवयासुस्सूसकारिणी निउचा अट्ठमिचउद्दसीसु य पभावई देवी भत्तिरागेण सयमेव नट्टोवहारं करेइ । रायावि तयागुवत्तीए मुरए वाएइत्ति । ततश्चात्र चतुर्दश्यां चैत्यवन्दनमुक्तम् । तथा पुस्तकवाचनमुपवासकरणमष्टमीचतुर्दशीदिवसे जिनदासश्रावकोऽकार्षीत् । तथा 'पौषध पुनरुदायिनृप' इति पुस्तकवाचनादिकृत्यवचनव्यक्तीकरणार्थं च जिनदास श्रावककथानकमुच्यते-- महुराए नयरीए जिणदासो वाणियो सड्ढो सोमदासी साविया दोवि अहिगयजीवाजीवाइनवपयत्थपरमत्थाणि परिमाणकडाणि तेहिं च उप्पयस्त पञ्चक्खायं । ता दिवसदेवसियं गोरसं गिण्हति । तत्थ य एगा भाभीरी गोरसं गहाय भागया । सा ताए सावियाए भण्णति । मा तुम अण्णत्थ भमाहि । जत्तियं आणेसि तत्तियं गेण्हामि । एवं तासिं संगतं जायं । इमावि से गंधपुडियादि देति । इमा वि कूदगादि दुद्ध दधिं वा देति, एवं तासि दढं सोहियं जायं । अण्णया तेर्सि गोवाणां विवाहो ताहे ताणि निमंतेइ, ताणि भणंति-अम्हे वास्लाणि ण तरामो गंतु । जं तत्थ उवउजति भोयणे कडुमडादि वत्थाणि आभरणाणि धूवपुष्कगंधमल्लादि वधुवरस्स तं तेहिं दिन्नं । तेहिं अतीव सोभावियं । लोगेण य सलाहियाणि । तेहिं तु हिं दो तिवरिसा गोणपोतलया हसरीरा उवट्टविया कंबल-संबत्ति णामेणं, ताणि णेच्छंति, बला बंधिउं गताणि, ताहे तेण सावरण चिंतियं जइ मुच्च हिंति तो लोगो वाहेहित्ति । तो एत्थ चेव अच्छंतु

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68