Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 19
________________ आवश्यक सप्ततिः व्यवस्था भवति सूर्यास्तमयानन्तरं न चटक्रमितव्यमिति । वृद्धास्त्वेवं व्याख्यानयन्ति-आवश्यकमपि नित्यं गुरुक्रममूले देशितं आमन्त्रणार्थं भदन्तग्रहणेन दर्शितं भवति विष्वगपि संवसतः । ननु कथं विश्वग संत्रासः ? कारणतो-निर्व्याघाते सति यत् - यस्मादभिशय्यायां संवासः कल्पादावुक्त इत्यध्याहार इति । यत्तु 'जयइ सेज्जाए' पाठान्तरमपेक्ष्य व्याख्यान्तरम् - श्रावश्यकमपि नित्यं गुरुपादमूले दर्शितं भवत्या - मन्त्रणार्थं भदन्तशब्देन वसतिसङ्कीर्णत्वादिकारणतो विष्वपि च सबसतो मुनेः । यस्य तु श्वापदभयादेः कारणतो गुन्तिके प्रतिकमणार्थमागमनं न सम्भवति सोऽन्यस्यामपि शय्यायां स्थितो गुरुस्थापनादिक्रमेण यतते यतनां करोतीति । तत्तथाविधपाठान्तरस्य सूत्रादशैंष्वदर्शनात् । चिरतर वृत्ति कार स्तस्याऽव्याख्यातत्वात् । प्रस्तुत - प्रकरणपरायणै: परमाराध्यैरपि तस्यान मोष्टत्वाच्चानादृतमिति ॥ ६॥ - गुगेः स्थापनायामित्युक्तं, तत्र किं स्वगुरोरन्यस्यापि सा कार्या ? नेति निर्दिशन्ति ठवणावि निगुरुणो सुत्ते भंते त्ति जेण गणहारी । श्रीमंत तित्थयरं सेसा अष्पष्पणो गुरू ||७| व्याख्या- न केवलं गुरुपार्श्वे एव प्रतिक्रमितव्यं स्थापनापि निजगुरोरेव, एवकारस्यावधारणार्थत्वात् कार्येति शेषः । निजगुरोरेव स्थापनेति कुतो ज्ञातम् ? इति चेद्, अत्राहु:-सुत्तेत्ति 'करेमि भंते ' इत्यादिसाम विकदण्डकसूत्रे 'भंतेत्ति' मदन्तशब्देन येन कारणेनामन्त्रयति-अभिमुखीकरोति गणधारी-गणभृत गौतमादिस्तीर्थकरं श्री वर्धमानं शेषाः सावत्र आत्मीय गुरुनामन्त्रयन्तीति । यतो अस्यावश्यक चूर्णि:- 'संतेत्ति गोयमसामी भट्टारयं आमंतेइ । सेसा अपणो आयरिए आमंतयंति 'त्ति गुरोश्च स्थापना विनयख्यापनार्थं, यदुक्त - FOREM

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68