Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
पाक्षिकादौ उपवासाद्यकरणे प्रायश्चितम्
२५
व्याख्या - जीतेऽपि - जीतकल्पेऽपि पाक्षिकदिने उपवास आदिशब्दादाचाम्लादि । यद्वा तपः प्रतिदिनं करोति, ततः समधिकतर तपः कर्त्तव्यतया भणितमिति शेषः । तदकरणे प्रायश्चित्तभणनात् । इह 'सुत्ति'त्ति । उत्तरार्द्ध रूपे तदेव दर्शयन्ति 'नित्री' इति । निर्विकृतिकम् आदिग्रहणात् पुरिमार्द्धादि प्रायश्चित्तं ज्ञेयमिति सण्डङ्कः । कथं? पाशिकपुरुषादिविभागत इति । पाक्षिक पुरुषशब्दयोर्यथाक्रममादिविभाग शब्दाभ्यां सम्बन्धः । ततश्च पाक्षिकादीति । पाक्षिके, आदिशब्दाचतुर्मास सकियोः क्रमाञ्चतुर्थषष्ठाष्टमाद्यकरणे, पुरुषविभाग इति क्षुल्लकस्थविरभिपाध्यायाचार्यविभागेन यथाक्रमं निर्विकृतिकादि पुरिमर्द्धादि एकासनकादि प्रायश्चित्तं ज्ञेयमिति । पुरुषविभागश्चात्रग्रीष्मादिकारविभागस्योपलक्षणमिति । २९ ॥
ततश्चात्रापि पाक्षिके चतुर्थ मुक्तमित्युक्तागमानुगतं पराभिप्रायमाशङ्क्य दूषयन्ति—
तो तत्थासं किज्जइ पंचदसी सा न हुज मा कहवि । पक्खिश्रमहा निसीहाइएहि तं नो विरोहाम्रो ॥ ३० ॥
व्याख्या - ततचतुर्दशीशब्दपरिहारेण पाक्षिके चतुर्थभणनात् तत्र उपदर्शितव्यवहारगाथा व्याख्यान - जीतकल्प पुत्रयोः भशङ्क्यतेहे प्रतिवादिन् ! त्वया माशङ्का क्रियते यदुत - पञ्चदशी सा प्रसिद्धा पौर्णमास्यमावास्यास्वरूपा 'पाक्षिकशब्दवाच्या पञ्चदशी' ति । तन्नो भवत्येव, पाक्षिकचूर्णि - महानिशीथादिशन्दोक्तदशा टस्कन्धसमरादित्यप्रभृतिभिः सह विरोधात । विरोधश्व पाक्षिकोक्तस्य तपोनुष्ठानविशेषस्य तेषु चतुर्दश्यामेव भणनात् । व्यवहारेण च विरोधः स्पष्ट इत्युक्तम् । तस्मादागमविरोधं परिहरमाणैरियं सामान्योक्तिविशेषोक्तेर विरोधेन व्याख्येया । न पुनरभिमानादात्म कुगतिहेतुर्विरोधो बोवनीयः । यदाहुः पूज्यश्री भद्रबाहुस्वामिनः
GRO

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68