Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 38
________________ कालाकाल चारिणी साध्याः स्वरूपम् अत्रोत्तरं वितरन्ति - 'चउमासगे वित्ति । चतुर्मास केऽपि 'एवमिति प्रथमं चतुर्थं चतुर्दश्यां द्वितीयं पञ्चदश्यां प्राप्नोति । ततश्च तत्र षष्ठ न युज्यते न घटते । प्रथम चतुर्थस्य चतुर्दश्याराचनाय त्वयाऽङ्गीकृतत्वात् । 'तमि'ति तत्-चतुर्मासकं पुनः सूत्रे - समनन्तरातिदिष्टगाथारूपे भणितं । षष्ठेन प्रतिक्रमितव्यमिति । तस्मात् पाक्षिकं चतुर्दशीत्येकार्थमेव बोद्धव्यमिति ॥३२-३३ । तथा अत्रैवोपचयं दर्शयन्ति - समणीडुमिपक्खिश्र - वायणकालेसु साहूवसहीए । गमणे चउद्दसीवं दणत्थगमणं विरुज्भेजा || ३४ ॥ व्याख्या - श्रमणीनामष्टमीपाक्षिकवाचनाकालेषु साधुवसतौ गमने व्यवहारोक्त श्लोकेन नियमिते सति चतुर्दश्यां वन्दनार्थं तासां तत्र गमनं विरुध्येत - विरुद्ध स्यादिति ||३४| तमेव श्लोकं यथोक्तमित्यागमपारतन्त्र्यमात्मन्याविर्भावयन्तो दर्शयन्ति - यथोक्तम् - मोपक्खि मुत्तु ं वायणालोयणाकालमेव य । सेसकालमयंती नायव्वाऽकालचारिश्रो ||३५|| · - कालचारिणी । सज्झायट्ठाए वा इंति । भत्तं पारणं वा दाउं गिण्डि उं वा इंति । कंदष्पट्ठाए वा इंति' इत्यादि । च शब्दोऽन्याऽनियतप्रयोजनागमनसूचनार्थः । तथा च प्रामान्तरं गताः सन्तः व्याख्या- 'अष्टमोपाक्षिके' इति । चतुर्मासक-सांवत्सरिकयोरुपलक्षणम् । ततश्च नियतपर्वचतुष्टयं मुक्त्वा वायणाकालमेव य-मुक्त्वा शेषकालमागच्छन्त्यः संयत्योऽकालचारिण्यो ज्ञातव्याः । यदुक्तं'ताओ दुविहा भो - कालचारिणीओ श्रकालचारिणीओ य । तत्थ कालचारिणीमो जामो पक्खियाइस इंति, एयव्वइरितेसु एज्जमाणोओ

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68