Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
भावश्यक-सप्ततिः कृते तदुत्तरकालं विघ्नामावेन सम्पद्यते । धर्मकथा-तत्त्वोपदेशः । सा च तस्मिन् कृते सत्याहारादिव्यापाराभावेन निःप्रत्यूहा प्रवतते । अपि चेत्युक्तेतरस्वाध्यायादिशुद्धाध्यवसायसूचकम् । ततश्व ते पूर्वोक्ताः पर्वसु क्रियमाणस्य तपसो गुणा भवन्ति । 'इच्चाइसु'त्ति । इत्यादिषु निशीथायुक्तसूत्रेषु भालोचना पाक्षिके ध्रुवा-निश्चिता भणिता । तस्या-आलोचनायाः प्रतिषेधश्चामावास्यायां कथं युज्यते. केन प्रकारेण युक्तः स्यात् ? पञ्चदशोप्रस्तुनप्रतिक्रमणवादिनाम । 'यथोक्त मिति पूर्वाचार्यप्रणीतसमनन्तरमण्यमानप्रतिषेधगाथोपदर्शनार्थम् । यच्चात्र प्रथमगाथायां पले-अर्द्ध मासे भवं पाक्षिकं पञ्चदशीचतुर्दशी वा इति कश्चिद् व्याख्यातं तत परोपरोधादेवेति मन्तव्यम् । पाक्षिकदिनेऽवश्यं दातव्याऽऽलोचनाया अमावास्यायामत्यन्तक्षीणतिथित्वेन प्रतिषिद्धत्वात् । चतुर्दश्यां चतुर्यादिकरणस्य तदकरणे च प्रायश्चित्तस्याभिधानात् पञ्चदश्यां तु पारणकस्योक्तत्वात व्यवहारादिभिर्विरोधसम्भवाच्च । ततश्च महीयांसस्ते महनीयाः कथं प्रकटविरोधेऽप्येवं ब्रू युः? ततः शङ्के परोपरोधादेवं तथा व्याख्यातमिति ।।
निषेधमेवामावास्यायां दर्शयन्तिमुत्त दड्ढतिहीनो अमावसं अट्ठमि च नवमि च । छट्टि च चउत्थि बारसिं च आलोअणं दिजा ॥३९॥
व्याख्या- दग्धतिथ :धणमीणगए बीया विसे य कुभे य तह चउत्थी य । कक्कडमेसे छट्ठो अट्ठमि मिहुणे य कन्ने य ॥१॥ विच्छिय सीहे दसमी तुले य मयरे य बारसी भणिया। एया दडढतिहीमो वज्जेयव्या पयत्तेणं ॥२॥
इति गाथोक्तस्वरूपाः नाममाहोक्ततिथीश्च मुक्त्वा मालोचनां दद्यादिति । यतोऽन्यत्राप्युक्त -

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68