Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
आवश्यक-सप्ततिः भाष्यम् । 'अट्ठमछट्टचउत्थं संवत्सरचारम्मासपवखेसुत्ति निशथभाष्यम् । 'मिच उद्दमीसु पडिम ठाएगराइय' मति पञ्च शद्विवरणं । 'जइ सइ बले सइ पुरिसक्कारपरक्कमे अणसणं अट्ठमि पक्खिचाउम्मासियसंवच्छरिएसु न करेइ तो पायच्छित्तं विसंभोगो वा' इति पञ्च कल्पचूर्णिः । 'अट्ठमीए चउत्थं न करइ मासलहु । पक्खिए चउत्थं न करेइ मासगुरु । चउमासे 8 न करेइ चउमासलहू । संबच्छरिए अट्ठमं न करेइ चउमासगुरु' त्ति व्यवहारचूर्णिः । 'अमिचउद्दसी-नाणपंचमि-चउमास-संबच्छरिपसु चरस्थ छट्टट्ठमे न करेति तो पच्छित्त'मिति महानिशीथसूत्रम्। इत्यादिषु सूत्रेष्वेकोपादानेऽन्योपादानस्यादर्शनात् ज्ञायतेऽनयोश्चतुर्दशीपाक्षिकयोरेकार्थस्वमिति । तथा सामान्यत एव पाक्षिकमादिष्टमाख्यातं श्रीभद्रबाहु. स्वामिभि:-'जह गेहं पइदियहंपी'त्यादौ समनन्तरगाथायां पक्षसन्धौ, न पुनः पञ्चदश्यां पाक्षिकमिति विशेषत इति ॥४०॥
तामेवावश्य कोक्तगाथां दर्शयन्तिजह गेहं पइदियहं सोहिअं तहवि पक्खसंधीसु । सोहिज्जइ सविसेसं एवं इहयंपि नायव्वं ॥४१॥
व्याख्या-अत्र चूर्णिरपि-'जह गेहं दिव से पमज्जेक्जंतंति पक्खाइसु विसे सेण उवलेषणाई हिं सोहिज्जइ । एवं साहू वि पक्खा. इसु विप्लेसेण सोहि करेंति' ति सामान्ये नेवेति ।।४१॥
पक्षसन्धिशब्दस्योभयतिथिवाचकत्वेन साधारणत्वं निरूप्य हेतुकं स्वाभिप्रेततिथिवाचकत्वे नियमं निरूपयन्ति
चरमदुचरमतिहीणं रूढं जइ नाम पक्खसंधीसु । सविसेसकिच्चभणणा चउद्दसी चेत्र सो जुत्तो ॥४२॥

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68