Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 47
________________ ३६ आवश्यक - सप्ततिः नत्रिंशदहोरात्र द्वात्रिंशद् द्विषष्टिभागनिष्पन्नस्य कृष्णप्रतिपदारब्ध पूर्णमासी निष्ठितस्य चन्द्रमासस्याऽर्द्ध प्रमाणस्वरूपो न गृह्यत एव चकारस्यैत्रकारार्थत्वात् । किंवदित्याहुः - 'वच्छ रु०बत्ति । उक्तचन्द्रमासनिष्पन्नचतुःपञ्चाशदुत्तरशतत्र यद्वादशद्विषष्टिभागप्रमाणचान्द्र - संवत्सरवत् । किं पुनश्चतुर्दश्यास्तिथेरारभ्य चतुर्दशीं यावदिति । इदम दम्पर्य - यथा भाद्रपदपञ्चमीमादीकृत्य पुनस्तस्यां संवत्सरो भवति दिनपटक न्यूनत्वेऽपि तदालापकापेक्षया तथा चतुर्दशीमादीकृत्य चतुर्दश्यामेव पच इति । न केवल पूर्वोक्तागमन्यायान्मुनीनामनुष्ठान पक्षश्चतुर्दशी किन्तु लौकिकशास्त्रप्रसिद्धयानि । यदाह वराहमिहीर टीकाकृत - यस्मिन् दिने दिवसस्य प्रहरद्वये चन्द्रस्योदयो भवति यस्मिन् दिने रात्रेः प्रहरद्वये चन्द्रस्योदयो भवति तावेतौ निर्दिष्टावप्रमितिथिपक्षी मुनीनामनुष्ठानपक्षाविति । यस्मिंस्तिथो कलङ्कविकलचन्द्रो भवति यस्मिँस्तिथो कलैकशेषश्चन्द्रो भवति तस्मिन्नेव तिथौ पक्षस्यारम्भः पक्षस्यावसानमिति चतुर्दश्यौ तन्मुनीनामनुष्ठानपचाविति | ४७|| अथ 'वहारे पुण भणिया पक्तियसद्देण चन्दसी चेत्र' इति पूर्वोक्तां स्त्रप्रतिज्ञां समर्थयन्तो. गाथाद्वयं प्राहुः - विज्जाणं परिवार्डि पव्वे पच्चे अदिति आयरिश्रा । मासद्धमासिश्राणं पव्वं पुण होइ मकं तु ||४८ ॥ पक्खस्स अट्ठमी खलु मासस्स य पक्खि मुणेश्रव्वं । सुते विय चुन्नी पक्खियं चउदसी भणिया ||४६॥ व्याख्या- 'साइणजुत्ताथीदेवया य विज्जा' इत्येवं लक्षणलक्षिता विद्यास्तासां परिपाटि वाचनानुज्ञारूपा पर्वणि पर्वणि गुणाधिकशिष्येभ्यो ददत्याचार्याः । पर्व पुनर्मासार्द्ध मासयोर्मध्यमेव भवति,

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68