Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 49
________________ ३८ आवश्यक सप्ततिः गाथायामेव 'मासस्स य पक्खिश्रं मुणयन्त्र' मितिवचनेनोपाचायां ग्रहो - प्रहणं भवति कश्चिद्विद्यानाम् श्रथवा 'वी'ति पक्षान्त सूचनार्थः । षोडशीग्रहणं षोडश्यां चन्द्रसूर्योपरागोपलक्षितायां प्रतिपल्लक्षणायां तिथौ सूर्यग्रहणे कृष्णपक्षाप्रभाविन्यां चन्द्रग्रहणे च शुक्लपक्षाप्रमाविन्यां यद्द्मणं भर्वात विद्यानां कासाचित् । एवं च यदा कुतोऽपि मेघान्धकारादेर्भ्रान्तिकारणात् सम्यग अविज्ञायमाने अमावास्याप्रतिपदोः सूर्यग्रहणे पूर्णमासीप्रतिपदोश्चन्द्रग्रहणे प्रस्तुततिथिविभागे विद्याग्रहणं कियते तदा द्विरात्रं त्रिरात्रं वा वासो भवति । तत्र कृष्णचतुर्दश्यां प्रगुणवृत्त्यैव विद्याघ्रइणानुज्ञानात् । एवं प्रतिपत्तिथावपि भ्रान्तेश्चामात्रास्या रात्रावपीति त्रिरात्रं द्विरात्रं वा भ्रान्त्या पूर्णमासीप्रतिपदोर्विद्याग्रहणेनेति । ततश्चात्र सूत्रे - पाक्षिकं चतुदेशीति व्याख्यानयन् भगवान् भद्रबाहुस्वामी चूर्णिकारश्च ज्ञापयति यदुत - सर्वसूत्रेष्वपि पाक्षिकशब्देन चतुर्दश्येवोगत्ता इति ॥४८-४६ ॥ अथ पक्षशब्द चतुर्दश्यां सुनिश्चितं विधाय परेषां भ्रान्तिमुद्धावयति - विज्जासाहणसुत्तंमि पक्खियं चउदसी न सेसंमि । पुण भांति केई उग्गो मोहग्गहो एस ||५० ॥ जं व्याख्या - चउसिदिणं विज्जापरिवादिदाणमासज्ज भणियं न उण पक्खियपडकमणनिमित्तमित्यादि प्रतिजानाना विद्यासाधनसूत्रे पाक्षिकं चतुर्दशी, न शेषे आवश्यकानुष्ठाने इति द्वन् केचिदागमरहस्यानभिज्ञा: । स एष उप्र:- प्रचण्डो मोहप्रहस्तेषामपारसंसारकान्तारान्तःप्रचार कारणसद्द्बोधापहारहेतुत्वात् । यदि च विद्यासाधनमेवाश्रित्य चतुर्दश्यां पाक्षिकशब्दप्रवृत्तिः स्यात् तदा तत प्रतिक्रमणसहचरोपवासाद्यनुष्ठानानां तस्यामुपलम्भ: पूर्वोक्तयुक्त्या पञ्चदश्यां तु तदनुपलम्भः कथं स्यात् ९ तस्मात् उग्रमोहमह एवायमिति । न चैतदाक्रोशमात्रं यतः परमाराध्यैरप्युक्तं

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68