Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 50
________________ भाचरणाप्रमाणम् ३९ पयमक्खरपि एक्कपि जो न रोपइ सुत्तनिट्ठि। सेसं रोयतो वि हु मिच्छट्ठिी मुणेयव्वोत्ति ॥२०॥ अथ चतुर्दश्यां पाक्षिकशब्दसिद्धावपि कथं तत्प्रतिकमणसम्भव ? इत्याहु:श्रावस्सयचुन्नीए पक्खिादिवसंमि पक्खपडिकमणं । भणिअमओ संसिज्झइ चउद्दसी पक्खपडिकमणं ॥५१॥ व्याख्या-चतुर्दश्यां पूर्वोपदर्शितन्यायेन पक्षशब्दवाच्यत्वे सिद्ध सिद्धमेव सामर्थ्यादावश्यकचूर्णावुक्तं पक्षप्रतिक्रमणं तस्यामिति भाव इति । ५१॥ ___ अथ परमगुरुप्रणीतागमोपनिषन्निकषोद्धृतयुक्तिजालेन पाक्षिक प्रतिक्रमण चतुर्दश्यां व्यवस्थाप्याऽऽचरणामपि तदनुकूला कलयन्त: प्राहु:परिहारिविहारीणं गीयत्थाणं च पुव्वसूरीणं । एस च्चिय आयरणा अलंघणिज्जा जो भणिग्रं ॥५२॥ व्याख्या-आधाकादि दोषपरिहरणशीला विहार शीलाश्च एते परिहारिविहारिणः । यथोक्त-माहाकम्माइणं काए सावजजोगकरणं च । परिहारी परिहरं अपरिहरंतो अपरिहारी। इति । सामान्येन वा ये उद्यतविहारिणः ते परिहारिविहारिणः तेषां तत एव गीतार्थानां विदितसूत्रपरमार्थानां पूर्वसूरीणामेषेव चतुर्दश्यां प्रतिक्रमणकरणरूपैवाचरणा अलङ्घनीया भवति । यतो भणितं श्री भद्रबाहुस्वामिभिः सूत्रकृनियुक्तौ ॥५२॥ तदेव दर्शयन्ति आयरियपरंपरएण आगयं जो उ छेयबुद्धीए । कोवेइ छेयवाई जमालिनासं स नासिहीइ ॥५३॥

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68