Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 46
________________ भत्रमरात्रतिथयः भथोत्तराध्ययनादिसमयोक्त्या स्फुटाक्षरत्वमेव दर्शयन्ति आसाढबहुलपक्खे भद्दवए कत्तिए य पोसे य । फग्गुणवइसाहेसु अ बोधव्या प्रोमरत्ताउ ॥४६॥ व्याख्या-मुगमा । नवरं बहुलपवखे इति भाद्रपदादिष्वपि प्रत्येकमभिसम्बध्यन्ते 'ओमित्त । अवमा-न्यूना एकेन दिनेनेति शेषः । रत्ति'त्ति । अहोरात्राः । एवं चैकै कदिनापहारे दिनचतुर्दशकेनैव कृष्णपक्ष एतेषु । एतदुक्तं स्वयमेव पूज्यैः कालविचारे'इह होइ अोमरत्तं एगं इगसहिदिवस अंतमि । बासहिमा तिही जं खिज्जइ एवइदिवसेहिं ॥१॥ एवं छ ओमरत्ता छावटि सएहिं तीहि दिवसाण । भादित्यसंवत्सरेणेत्यर्थः॥ भणिय छ तिहीओ वीरेहि समं न लब्भंति । एए य कसिणपक्खे हवंति न सुक्कपक्खंमि ॥ जत्तो बीयाउ इमं तं जाण विसेसमुत्ताउ । इति । यच्चात्र परैरुक्तमवमरात्रगणना न प्रमाणमिति । तदपि सिद्धान्तबोधवन्ध्यम 'अंगुलं सत्तरत्तेणे'त्यादि गाथासु तस्यापि प्रमाणीकृतत्वात् । तथा चैतद् वृत्तिः केषुचिन्मासेषु दिनचतुर्दशकेनापि पक्षः सम्भवति, तत्र च सप्तरात्रेणाप्यङ्ग लवृद्धिहान्योर्न कश्चिद् विरोध इति ॥४६॥ अथ चन्द्रक्षयवृद्धयाधुपलक्षितसूर्यप्रज्ञप्त्याधुक्तपञ्चदशदिन - प्रमाणपक्षसङ्कल्पं परेषां निरस्यन्तिपक्खो अचंदसिद्धो न घिप्पए वच्छरुव इह सुत्ते । किं पुण चउद्दसीओ तिहीओ सो चउद्दसी जाव ॥४७|| व्याख्या-इह सूत्रे इति 'पन्नरसण्हं दिवसाणमित्यादि पक्षक्षामणासूत्रे पक्षश्चन्द्रसिद्धः- चन्द्रकलाक्षयवृद्धिनिष्ठापक एको.

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68