Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
३४
आवश्यक-सप्ततिः
अथ पुनः परावकाशमा शङ्कते - दिवसाई ह पनरस चउमासा चउदसीदिवसे । नो पुज्जति तो कह एइए पक्खपडिकमणं ॥ ४३॥ व्याख्या - चातुर्मासकस्य पूर्णिमायां क्रियमाणत्वेन चतुर्दश दिनान्येव ततस्तद्दिवसे भवन्तीति पर।भिप्राय: । 'एइए' इत्यनेन वृत्तिछन्नाया श्रपि चतुर्दश्या ग्रहणमिति ॥ ४३ ॥ |
अत्रोत्तरं वितरन्ति -
बाहुल्लवणमे पक्खे जं हुन्ति पनरस दिखाई | see पज्जोसवणा पक्खि कह णु पुजिजा ? ॥४४॥ व्याख्या - पूर्वाद्व सुगमं । 'अन्न'ति । अन्यथा पर्युषणापर्वणोऽनन्तरं भवदभिप्रेततिथावपि पाक्षिकं कथं पूर्येत ? दिनदशकस्यैव तत्र भावात् । यच्च 'पन्नरसहं दिवसाण' मित्यादिदण्डकसूत्रात् पञ्चदशी तत्पर्वतया व्यवस्थाप्यते । तदप्यनुपपन्नम्। यतश्चतुर्मासकसांवत्सरिकपर्वानन्तर दिनपञ्चकमपि यावत्सामणके क्रियमाणे दण्डकसूत्रं तथाविधमेवाभिधीयते इति स्वयापि प्रतिपन्नम् । ततः कथं ततः तद्वयवस्था तस्मान्न्यूनाधिकेष्वपि दिनेषु सत्सु अखण्डदण्डकमणनमेव श्रेयस्करमिति ||४४ ||
सम्प्रति दिन चतुर्दशकेनापि पक्षो भवनोति लोकसमयं सांमत्यं दर्शयन्ति - लोगेवि सिद्धमेयं जह किल वरिसंमि हुति छप्पक्खा । दिचउदसगेण तहा समए वि फुडक्खरं भणिचं || ४५ ||
व्याख्या - सुगमा | नवरं लोके मासपक्षाऽनियतत्वेन पट पक्षा दिन चतुर्दशकेनोक्ता इत्यभिप्रायाल्लोकापेक्षया समये स्फुटाक्षरमित्युक्तम् ||४५||

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68