Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 40
________________ पाक्षिकादौ गुरोः आलोचना नियमेन दातव्या २९ मथालोचनाभणनद्वारेणागमोक्तगाथाद्वयपुरस्सरं तृतीयगाथया - Sत्रैव दूषणान्तरमुपदर्शयन्ति - पक्खिश्र - चाउम्मासे आलोण निश्रमसा उ दायव्वा । गहणं श्रभिग्गहाणं पुव्वग्गहिए निवेएउ || ३६ || उत्तरकरणं एगग्गया य आलोचेइवंदणया | मंगलधम्मक हावि पव्वेषु तवोगुणा हुति ||३७| इच्चा सुते लोण पक्खि धुवा भणिया | तप्पडिसेहो अमावसाइ कह जुज्जर जहुतं ? ॥ ३८ ॥ व्याख्या - द्वन्द्वैकवद्भावात् पाक्षिकचतुर्मासे, अस्य चोपलक्षणत्त्रात् पक्खच उमाससंवत्सर उक्कोसं बारसहं वरिसारणं । समणुत्रा आयरिया फडुगवणो य वियति ॥ इति निशीथागफ च्च सांवत्सरिके च । आलोचना - गुरोः समीपेऽभिव्याप्त्या स्वकृतदुष्कृत प्रकटनासकारागमस्य प्राकृतत्वान्नियमेन दातव्या । अभिग्रहाणां च ग्रहणं कर्त्तव्यम् । पूर्वगृहीतान् तान्निवेद्य गुरोरिति शेषः । निरभिग्रहाणां किल न कल्पते स्थातुमिति । तथा 'उत्तरकरण' मिति अहो निश्च तवोकम्मं सव्वबुद्ध हिं वण्णियं । जायलज्जासमावित्ती एगभत्तं च भोयणं ।। इति परमगुरुप्रणीतप्रतिदिन क्रियमाणतपः कम्र्मापेक्षया विशिष्टतपःकरणेनात्मनः संस्करणम् खण्डितत्रिराधितमूलोत्तर गुणानामालोचनादिना विशिष्ट करण वा । एकाग्रता च गोचरचर्यादि वाह्यव्यापार तिरस्कारद्वारेण मनसः स्वस्थता | आलोच-आलोचना पूर्वोक्तस्वरूपा सा च विशिष्टतपः पूर्वकमेव दातव्या । चैत्यवन्दना प्रतीता । सा च तपसि कृते निवृत्ताहारादिव्यापारत्वेन नि:प्रत्यूहा भवति । 'मंगल'- कल्याणं तच्च तपसि -

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68