Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
२६
आवश्यक - सप्ततिः
'दुब्भासिएण इक्केण मिरिइ दुक्खसागरं पत्तो । भमिओ कोडा कोडिं सागर सिरिनामधिज्जाणं' ॥ 'अल्पादपि मृषावादाद् रौरवादिषु सम्भवः । अन्यथा वदतां जैनीं वाचं त्वहह ! का गतिः ॥' तस्मान्माध्यस्थ्यमास्थ्येयमिति ॥३०॥
अत्रैव परमाशङ्कय दूषयन्ति -
यह सव्वपामन्नं पुढो पुढो तेन विरोहो वि । चउमासगं व एवं छट्ट ेणं पक्खि पि भवे ॥३१॥
अथ तेषां सर्वेषामपि पृथक् पृथक् प्रामाण्यं तत: चतुर्दश्योक्त' तपः तस्यामेव कर्त्तव्यं, पाक्षिकोक्त तु पञ्चदश्यां तेन-कारणेन विरोधोऽपि नो भविष्यति । अत्रोत्तरं - 'चउमासगं व' ति । एवमिति स्वदुक्ते क्रियमाणे चतुर्मासकवत् पाक्षिकमपि षष्ठेन स्यादिति ॥३१
अथ गाथाद्वयेन द्विराक्षेपं द्विरुत्तरमाहुः
ग्रह
होउ को विरोहो ? मट्टाइयो तं नो । यह चउदसीह पढमो बीओ पुण पक्खिमि तत्रो ॥ ३२ ॥ चउमासगे वि एवं पावइ छट्ठ न जुञ्जए तत्तो ।
तं
पुण सुते भणि छट्ठ े पडिक्कमेयव्वं ||३३||
W
व्याख्या- अथ भवतु पाक्षिकमपि षष्ठ ेन, को विरोध: ? तत्रोत्तरम् - अष्टमषष्ठादि - पूर्वोकनिशोथगाथारूपवचनतो यत्त्वयोक्त तन्नो भवति, चतुर्थेनैव पाक्षिक प्रतिक्रमणस्य तत्र भणनादिति भावः । अथोच्यते - चतुर्दश्यां प्रथमं चतुर्थ, द्वितीयं पुनः पाक्षिके तपः, ततश्च नास्ति पाक्षि के षष्ठप्रसङ्गः । प्राकृतत्वात् स्त्वमिति ।

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68