Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
आवश्यक-सप्ततिः
पुनः पराशङ्कामुत्थापयन्तिअह ववहारे पक्खि अदिणंमि चेइअजईण वंदणयं । भणिो अ अभत्तट्ठो इमीइ गाहाइ वक्खाणे ॥२७॥
व्याख्या-सुगमा० यस्या व्याख्याने चैत्ययतिवादनमभक्तार्थश्व भणितं तां गाथां परोक्त्या दर्शयन्ति ॥२७॥ किइकम्मम्स अकरणे काउस्सग्गे तहा अपडिलेहा । पोसहिअतवे य तहा अवंदणे चेइसाहूणं ॥२८॥
व्याख्या-कृतिकर्म वन्दनक तस्याकरणे, तथा 'काउस्सग्गित्ति । आवश्यकगतकायोत्सर्गविषयाकरणे, तथा जघन्यमध्यमोत्कृष्टभेदभिन्नस्योपधेर प्रतिलेखे, तथा पौषधः-पर्व-अष्टमीपाक्षिकचतुर्मासिकसांवत्सरिकरूपः, तत्र भवं तपः पौषधिक, पूर्वद्वये चतुर्थमन्यत्र षष्ठाष्टमरूपं यत् तद करणे, तथा चैत्यसाधूनामवन्दने प्रायश्चित्तं मासलवादि भवतीत्यध्याहारः। अस्याश्च गाथायाश्चूर्णौ सर्वेष्वप्येतेषु पदेषु पृथक पृथक् प्रायश्चितमुक्तमस्ति । परमत्र पौषधादिचरमपदद्वयाकरणोक्तप्रायश्चित्तस्यैव सोपयोगत्वात् चूर्णिरेवोपदयते । यथाभट्ठमीए चउत्थं न करेइ मासलहू, पक्खिए चउत्थं न करेइ मासगुरू, च उमासे छह न करेइ चटमासलहू, संवत्सरे अट्ठम न करेइ च उमासगुरू इति । तथा चोक्तं-चरस्थछट्ठमकरणे मिक्खचउमासरिसेसु । लहुभो गुरुप्रो लहुया गुरुया य कमेण बोधव्वा । चशब्देन एएसु चेव पव्वेसु चेइए साहूणो वा जे अण्णाए वसहीए. ठिया ते न वंदइ तो मासलहू इति । अत्र पाक्षिके चतुर्थमुक्तमिति ।२८१
जीए वि पक्खिमदिणे उबवासाई तवो इहं सुत्ते । निविइयगाइ पक्खिन-पुरिसाइविभागप्रो नेयं ॥२६॥

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68