Book Title: Aavashyak Saptati
Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani
Publisher: Agamoddharak Granthmala
View full book text
________________
२२
आवश्यक - सप्ततिः
चाउम्मासि पडिक्कता मग्गसिर बहुलपडित्रयाए निग्गंतव्व' मिति निशोथ चूर्णिः । कल्पेपीयमेव । एवं शेषचतुर्मास कान्यपि पूर्णिमाया 'पौर्णमासीषु च तिसृषु चतुर्मासक तिथिषु' इति सूत्रकृताङ्गवृत्तिवचनादिति ||२२||
अत्रानुत्तरमुत्तरं वितरन्ति
छट्टण चउम्मासगमत्रो य तं पुरणमाइवि घडिजा । एयं पुणोववासेण वनिउ चउदसीए सो ॥२३॥
व्याख्या - षष्ठतपसा निशीथादिषु चतुर्मासकं वर्णितमतश्चतुर्दशीपूर्णिमयोरुभयोरुपवाससम्भवात् तच्चतुर्मासकं पूर्णिमायामपि घटते । एतत्पाक्षिकं पुनरुपवासेन वर्णितं प्ररूपितं । स चोपवासश्चतुर्दश्यामेव वर्णित: पाक्षिकचूर्ण्यादिषु । ततोऽस्यामेव तद्युक्तमिति ॥ २३ ॥
1
अत्रैवाभ्युच्चयमाद्दुःचउमासगाणुसारा जइ पंचदसीइ पक्खपडिकमणं । ता कह न पंचमीए संवच्छ रिाणुसारेणं १ ।।२४।।
-
व्याख्या - चतुर्मासकानुसारेण यदि पञ्चदश्यां पक्षप्रतिक्रमणं क्रियते, ततः कथं सांवत्सरिकानुसारेण पञ्चम्यां पाक्षिकं न स्यादिति । यत्त्वत्र केचित् 'कत्तियचाउम्मा सिपडिवयार निर्गतव्यं । श्रह वासं न भोरमइ तो मग्गसिरे जद्दिवसे पक्कमट्टियं जायं तद्दिवसं चेत्र निग्गतव्वं, उक्कोसेणं तिन्नि दसराया न निग्गच्छेज्जा, मग्गसिरपु ण्णमा ए एत्तियं होइ एय वयणाओ नजइ जं पुण्णिमाए मासऋष्पं काऊण पक्किमित्तु पढिवया अण्णत्थ विइति' इति वदन्ति । तत् कुबोधकश्मलधियां विस्फूर्जितम् । यतो मार्गशीर्ष पौर्णमासीत्यादिवचनेन मासकल्प एव नियम्यते, न पुनः पक्षप्रतिक्रमणं तस्य व्यवस्थाप्यते । तत: चतुर्दश्यां तत्प्रतिक्रमणं, पौर्णमास्यां पारणकं च कृत्वा प्रति

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68